SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ 568 Prakrit Verses in Sanskrit works on Poetics 117) ......Vikalpah...... (p. 153, v. 473) विप्फुरिअ-वअण (?रअण-)-सोहं विलास-पीअंवरं सवणमालं। पणमह महुमहणं वा अहरं वा कुवलअच्छीणं ॥ (विस्फुरित-वदन-(?रत्न- रदन-) शोभं विलास-पीताम्बरं (विलासपीतं वरं वा). स-वनमालम् (सव्रणमालं वा)। प्रणमत मधु-मथनं वाऽधरं वा कुवलयाक्षीणाम् ॥) 118) ......Samuccayah...... (p. 153,v. 475) दइअम्मि दिट्ठ-मेत्ते विमलं रत्तं च माणसं होइ। पाअपडिए वि तस्सि अच्छरिअं वज्ज-कढिणा सि ॥ त्रे विमलं रक्तं च मानसं भवति । पाद-पतितेऽपि तस्मिन्नाश्चर्य वज-कठिनासि ॥) 119) ......Samuccayah...... . (p. 154,v. 480) बहु-वल्लहस्स जा होइ वल्लहा कह वि पंच दिअहाई। सा कि छठें मग्गइ कत्तो मिट्ठे च बहुअं च ॥ (बहु-वल्लभस्य या भवति वल्लभा कथमपि पञ्च दिवसान् । सा कि षष्ठं मृगयते/मार्गयते कुतो मिष्टं च बहुकं ( = बहु) च ॥) -GS I. 72 120) ......Parivrttih...... ___(p. 156, v. 483) बहु-विविह-कणअ-रअण-प्पहाण-दाणेहिं तुज्झ सव्वेहि ।। चज्जा (? तुच्छा) अहिलस्सइ गरवरेहि पहुचलण-धूली सा ॥ (बहु-विविध-कनक-रत्न-प्रधान-दानस्तव सर्वैः ।। त्याज्या (? तुच्छा) अभिलष्यते नरवरैः प्रभो चरणधूलिः सा॥) 121) ...... Parivrttih...... (p. 156, v. 485) जह जह मअस्स हरणं कुणइ अली मामि वारणेदस्स। एअस्स सो वि तह तह कण्णाघा समप्पेइ ॥ (यथा यथा मदस्य हरणं करोत्यलिः सखे मातः वारणेन्द्रस्य । एतस्य सोऽपि तथा तथा कर्णाघातं समर्पयति ॥) 122) ...... Paryayah....... (p. 157, v. 488) तीअ मुहाहि तुह मुहँ तुज्झ मुहाओ अ मज्झ चलणम्मि । हत्थाहत्थोअ गओ अइदुक्करआरओ तिलओ॥ (तस्या मुखात्तव मुखं तव मुखाच्च मम चरणे। हस्ताहस्तिकया गतोऽतिदुष्करकारकस्तिलकः ॥) -GS II. 79
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy