SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 563 91) ......Arthāntaranyāsah...... (p. 130, v. 403) सरलाण पअइ-कढिणा मझं लक्षूण किंव ण कुणंति । जं थणएहि भुआणं अण्णोण्ण-विलोअणं पिहिरं ॥ (सरलानां प्रकृति-कठिना मध्यं लब्ध्वा किमिव न कुर्वन्ति । यत् स्तनाभ्यां भुजानामन्योन्यविलोकनं पिहितम् ॥) 92) ......Arthāntaranyāsah...... (p. 131, v. 405) जेण परक्कमणिहिणा अक्कमिओ सत्त-साअरुद्देसो। ण हु काअराण ढुक्कइ ओआसो णिअ (अ)घरेसु वि ॥ (येन पराक्रमनिधिना आक्रान्तः सप्त-सागरोद्देशः। न खलु कातराणां ढौकतेऽवकाशो निज (क) गृहेष्वपि ॥) 93) ......Arthāntaranyāsah...... (p. 131, v. 408) णिद्दोसो ण हु कोइ वि ण हु कोइ वि सव्वहा गुणविमुक्को । खीरसमुदै वि विसं रअणाणि वि विसहर-सिरेसु ॥ (निर्दोषो न खलु कोऽपि न खलु कोऽपि सर्वथा गुणविमुक्तः । क्षीर-समुद्रेऽपि विषं रत्नान्यपि विषधरशिरःसु ॥) 94) ......Vyaptih...... (p. 133, v. 413) ठाऊण जइ णिरिक्खइ ता से पुरओ गरिंदओ चलिओ। जइ धावइ ता वरई थण-जहण-कअत्थिआ खलइ ॥ (स्थित्वा यदि निरीक्षते तदस्याः पुरतो नरेन्द्रश्चलितः । यदि धावति तद्वराको स्तन-जघन-कर्थिता स्खलति ॥) ......Anumānam... (p. 134, v. 418) वण्णवसिए विअत्यसि सच्चं चिअ सो तुए ण संभविओ (? सच्चविओ। ण हु होंति तम्मि दिठे सुत्था/सत्थावत्थाइ अंगाई ॥ (वर्णवशिते विकत्थसे सत्यमेव स त्वया न संभावितः(? दृष्टः) । न खलु भवन्ति तस्मिन्दृष्टे सुस्था/स्वस्थावस्थान्यङ्गानि ॥) -GS V.78 Bhuvanapāla renders the term ' Vanna-vasie ' into Sanskrit as 'Svadesa-vasini' and adds at the end of his comments " Vannavasiyā svadeśavasini”.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy