SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ 562 Prakrit Verses in Sanskrit Works on Poetics 86) ......Pratyadesah...... (p. 127, v. 393) उच्चअरं दोलंतीऍ तुज्झ मण्णे णहप्पहा-दुमिओ। अइरेण सुअणु होहिइ पच्छाइअलंछणो चंदो ॥ (उच्चतरं दोलन्त्यास्तव मन्ये नखप्रभा-धवलितः। अचिरेण सुतनु भविष्यति प्रच्छादित-लाञ्छनश्चन्द्रः॥) 87) ......Pratyādesah...... (p. 127, v. 394) एगे कुणंति छिदं पअइ-विसुद्धे वि णिम्मले रअणे। अण्णे महाणुहावा गुणेहिं तं चेअ पूरेति ॥ (एके कुर्वन्ति छिद्रं प्रकृति-विशद्धेऽपि निर्मले रत्ने। अन्ये महानुभावा गुणैस्तदेव पूरयन्ति ॥) 88) ......Pratyādesah...... (p. 127, v. 395) कुविअ वि(? कुविआण) परम्मुहाणं थोवं पसिआण(? थोवंतरिआण) मेगसअणम्मि। पूरिज्जइ रोमंचोग्गमेण दोहि पि ओआसो ॥ (कुपितयोः पराङमुखयोः स्तोकमन्तरितयोरेकशयने । पूर्यते रोमाञ्चोद्गमेन द्वयोरप्यवकाशः॥) 89) ......Samadhih..... (p. 128, v. 398) सोवाणारोहण-परिसमेण काए वि जे विणिस्सरिआ। ते च्चिअ हरिदसणवइअरेण सासा ण विच्छिण्णा ॥ (सोपानारोहण-परिश्रमेण कस्या अपि ये विनिःसृताः। त एव हरि-दर्शन- व्यतिकरेण श्वासा न विच्छिन्नाः॥) -Later cited in Vimarsini, p. 203 Samadhih..... (p. 129, v. 399) हिंदोलणोच्छवे सुंदरीण जे सेअ-बिंदुणो पडिआ। वेग-तुडिएण हारेण ताण माहप्पमुच्छलिअं॥ (हिन्दोलनोत्सवे सुन्दरीणां ये स्वेदबिन्दवः पतिताः । वेगत्रुटितेन हारेण तेषां माहात्म्यमुच्छलितम् ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy