SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ 560 Prakrit Verses in Sanskrit Works on Poetics 74) ......Asakyam...... (p. 115, v. 355) This gatha is the same as given above under S. No. 72. 75) ......Asakyam...... ____ (p. 115, v. 357) उज्जुअ-रए ण तूसइ वक्कम्मि वि आअमं विकप्पेइ । एत्थ अहव्वाएँ मए पिए पिअं कहँ णु काअव्वं ॥ (ऋजुक-रते न तुष्यति वक्रेऽप्यागमं विकल्पयति । इहाभव्यया मया प्रिये प्रियं कथं नु कर्तव्यम् ॥) -GS V.76 76) ......Vyatyāsah...... (p. 116, v. 358) सच्चिअ/सच्चं जाणइ टुं सरिसम्मि जणम्मि जुज्जए राओ। .. मरउ ण तुमं भणिस्सं मरणं पि सलाहणिज्ज से ॥ (सैव/सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः । नियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः॥) -GS I. 12 77) ......Vyatyasah.... __(p. 117, v. 362) सुकअं चिअ परिभोगाण कारणं सुहअ ते वि मोहस्स। मोहो पावाण परंपराएँ सुअअं चिअ विरुद्धं ॥ (सुकृतमेव परिभोगानां कारणं सुभग तेऽपि मोहस्य । मोहः पापानां परम्परया सुकृतमेव विरुद्धम् ॥) 78) ......Samata...... .. (p. 118, v. 366) कुविआएँ पास-पडणेण जो पसाओज्जिओ (? पसाओ अज्जिअओ)तुमए। रे मूढ सअं चिअ सो हारिअओ गोत्त-खलणेण ॥ (कुपितायाः पादपतनेन यः प्रसादोऽजितस्त्वया । रे मूढ स्वयमेव स हारितो गोत्र-खलनेन ॥) 79) ......Udrekah...... (p. 120, v. 372) उग्गच्छउ दिणणाहोऽत्थमेउ ससि कि अम्ह (? म्ह) छिण्णमेएण। एअं पुण मह दुक्खं जं पत्ता पंकजेहिं सिरी॥ (उद्गच्छतु दिननाथोऽस्तमेतु शशी किमस्माकं छिन्नमेतेन । एतत्पुनर्मम दुःखं यत् प्राप्ता पङ्कजैः श्रीः॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy