SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 559 69) ......Vicitram...... (p. 110, v. 341) रिउणो संपत्तिसम्सुएहि वीरेहि आकमिज्जंतु। अक्कमिअ जलहरं पुण सोह तुम किमिव पाविहिसि ॥ (रिपवः संपत्ति-समुत्सुकैः वीरैराक्रम्यन्ताम् । आक्रम्य जलधरं पुनः सिंह त्वं किमिव प्राप्स्यसि ॥) ......Vicitram...... (p. 111, v. 342) फग्गुच्छव/फग्गुच्छण-णिद्दोस केणवि कद्दम-पसाहणं दिण्णं । यण-कलस-मुह-पलोटुंत-सेअ-धो किणो धुअसि ॥ (फाल्गुनोत्सव-निर्दोषं केनापि कर्दमप्रसाधनं दत्तम्। स्तन-कलश-मुखप्रलुठत्स्वेद-धौतं किमिति धावयसि ॥) -GS IV. 69 The GS reaps ' फग्गुच्छण'. 71) ......Visesah...... (p. 112, v. 347) चोरिअ-रमणाउलिए पुत्ति पिअं हरिहिसि त्ति कि चुज्जं । वच्चंती मुह-जोहा-भरेहि तिमिरं पि णुल्लिहिसि ॥ (चौर्यरमणा ( = रता) कुलिते पुत्रि प्रियं हरिष्यसीति किमाश्चर्यम् । व्रजन्ती मुख-ज्योत्स्नाभरैस्तिमिरमपि नोत्स्यसि ॥) -Later cited in Vimaršini p. 173 72) ......Visesah...... ____ (p. 112, v. 348) आलिहमाणीओं वि चित्तवत्तिआ कि पि कि पि तद्दिअहं । ण हु णवरं तणुआयंति ताउ वड्ढंति लोअस्स ॥ (आलिख्यमाना अपि चित्रवर्तिकाः (चित्तवृत्तयः) किमपि किमपि तद्दिवसम् । न खलु केवलं तनुकायन्ते ता वर्धन्ते लोकस्य ॥) 73) ......Vyaghatah...... (p. 113, v. 351) विण्णाणेण मअ-विसं विणिवट्टइ भिण्ण-कारणुप्पण्णं । विण्णाणकारणं जं तं पुण भण को णिवट्टेइ ॥ (विज्ञानेन मदविषं विनिवर्तते भिन्नकारणोत्पन्नम् । विज्ञान-कारणं यत्तत्पुनर्भण को निवर्तयति ॥) -Later cited in Vimar sini 174
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy