SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ 554 Prakrit Verses in Sanskrit Works on Poetics 41) ......Slesah...... (p. 78 v. 234) विअड-पअ-बंध-बंधव-सिरिणा तह मित्त-चित्त-विहवस्स । रण्णो वि गइ गुरुइ (? गई गरई) (? गुरुणो) सरिसी रअणाअरेण इमा॥ (विकट-पट-बन्ध-बान्धवश्रिया (विकटपयोबन्धबान्धवश्रिया वा) तव मित्रचित्तविभवस्य । राज्ञोऽपि गतिर्ग: (? गुरोः) सदृशी रत्नाकरेण (रत-नागरेण वा)एषा ॥) .......Slesah...... (p. 79 v. 240) लंकालआण पुत्तअ वसंत-मासेक्क-लद्ध-पसराणं । आपीअ-लोहिआणं बीहेइ जणो पलासाणं॥ (लङकालयानां पुत्रक वसन्तमासक-लब्ध-प्रसराणाम् । आपीत-लोहितानां बिभेति जनः पलाशानाम् ॥) - -GS IV. 11 43) ...... Aksepah...... (p. 84 v. 254) दूर-पवासे समुहो सि सुहअ आलिंगणं खणं कुरुसु। अहवा अलाहि इमिणा गमणम्मि विलंबआरेण ॥ (दूर-प्रवासे सम्मुखोऽसि सुभग आलिङगनं क्षणं कुरुष्व । अथवालमेतेन गमन-विलम्बकारेण ॥) -Later cited in Vimarsini, p. 147 44) ......Aksepah...... (p. 86 v. 257) कि भणिमो भण्णइ कित्ति (? कित्तिय)अह किंवा इमेण भणिएण। भणिहिसि तह वि अहवा भणामि किंवा ण भणिओ सि ॥ (किं भणाम भण्यते कियदथ किंवैतेन भणितेन।' भणिष्यसे तथाप्यथवा भणामि किंवा न भणितोऽसि ॥) -Later cited in Vimarsini, pp. 4-5 45) ......Vidhyādhā sah...... ___ (p. 87 v. 259) वच्च मह च्चिअ एक्काए होंतु णीसास-रोइअव्वाई। मा तुज्झ वि तीए विणा दविखण्ण-हअस्स जाअंतु ॥ (वज ममैवैकस्या भवन्तु निःश्वास-रोदितव्यानि । मा तवपि तया विना दाक्षिण्यहतस्य जायन्ताम् ॥) -First cited in DHV (p. 73).
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy