SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 553 36) .....Pratyanikam...... (p. 68 v. 205) मम वल्लहेण राया णूणं जसेहिं खलीकओ दाणि । जोण्हा-णिह-दावग्गि-भरेहिं पतावेइ मं जेण ॥ (मम वल्लभेन राजा( = चन्द्रः) नूनं यशोभिः खलीकृत इदानीम् । ज्योत्स्ना-निभ-दावाग्नि-भरैः प्रतापयति मां येन ॥) 37) ......Vinoktih...... (p. 69 v. 210) सामी पिसुण-विमुत्तो/विमुक्को मच्छर-रहिओ कवी तहा लोए । विसहर-सुण्णो वि णिही पाविज्जइ पुण्ण-(? पुत्र-) पुणेहि ॥ (स्वामी पिशुन-विमुक्तः मत्सर-रहितः कविस्तथा लोके । विषधर-शून्योऽपि निधिः प्राप्यते पूर्ण-(? पूर्व-)पुण्यैः ॥) 38) ...... Sahoktih...... (p. 70 v. 213) णवरं चलिए चंदम्मि णहपहे मसण-किरण-कतिल्ले। कमल-वणाइ णिमीलंति सह रहंगाण सोक्खेहि ॥ (नवरं( = केवलं)चलिते चन्द्रे नमःपथे मसूण-किरण-कान्तिमति । कमल-वनानि निमोलन्ति सह रथाङगानां सौख्यः॥) 39) ......Sahoktih...... (p.71 v. 215) सह दिअह-णिसाहिं दोहरा सासदंडा सह मणिवलएहि बाह-धारा गलति । तुह सुहअ विओए तीअ उविग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा ॥ (सह दिवस-निशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ॥) -Karpuramanjari II. 1 40) ......Slesah...... (p. 77 v. 233) सअ-(?सर) सोअरो वि ण समो विमलस्स मुहस्स फुडसुहासो वि। मम वल्लहाएँ तीए कमलं तह पुण्ण-रअणिअरो वि॥ (सरसोदरोऽपि न समो विमलस्य मुखस्य स्फुट-सुहासोऽपि । मम वल्लभायास्तस्याः कमलं तथा पूर्ण-रजनिकरोऽपि ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy