SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ 552 Prakrit Verses in Sanskrit Works on Poetics 31) ......Utpreksa...... (p. 50 v. 158) महिला-सहस्सभरिए तुह हिअए सुहअ सा अमाअंती। अणुदिणमणण्णकम्मा अंगं तणुअं पि तणुएइ ॥ (महिला-सहस्र-भृते तव हृदये सुभग सा अमान्ती। अनुदिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति ॥) -GS II. 82 32) ...... Bhrāntimān...... (p. 52 v. 164) पुसिआ कण्णाहरणेदणीलकिरणाहआ ससिमऊहा । माणिणि-वअणम्मि सकज्जलंसु-संकाएँ दइएण ॥ (प्रोञ्छिताः/मृष्टाः कर्णाभरणेन्द्रनीलकिरणाहताः शशि-मयूखाः ।। मानिनीवदने सकज्जलाश्रुशङकया दयितेन ॥) -GS IV. 2 33) ......Ullekhah...... (p. 54v. 168) णाराअणो ति परिणअ-वआहिँ सिरि-वल्लहो त्ति तरुणीहि । बालाहि उण (उणो) कोऊहलेण एमेअ सच्चविओ॥ (नारायण इति परिणत-वयोभिः श्री-वल्लभ इति तरुणीभिः । बालाभिः पुनः कुतूहलेन एवमेव दृष्टः ॥) -First cited in Alankarasarvasva, p. 61 34) ......Aprastuta-prasamsā...... (p. 62 v. 189) तं णत्थि कि पि पइणो पकप्पिअं जंण णिअइघरिणीए। अणवरअ-गमणसीलस्स काल-पहिअस्स पाहिज्ज ॥ (तन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियति-गृहिण्या। अनवरत-गमनशीलस्य काल-पथिकस्य पाथेयम् ॥) -First cited in Alamkārasarvasya, p. 133 35) ......Vyājasrutih...... (p. 64 v. 198) परिणाम-महुर-फलभारेहि पहिआण वारिअ-खुहेण । एएण खइर-रुक्खेण भूसिआ जेउ मरुभूमी ॥ (परिणाम-मधुर-फलभारैः पथिकानां वारित-क्षुधेन । एतेन खदिर-वृक्षेण भूषिता जयतु मरु-भूमिः ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy