SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 46) ......Vidhyābhāsah....... 47) जइ वच्चसि वच्च तुमं को वा वारेइ तुज्झ गमणस्स । तुह गमणं मह मरणं लिहिअ - पसत्तं कअंतेण ॥ ( यदि व्रजसि व्रज त्वं को वा वारयति तव गमनस्य । तव गमनं मम मरणं लिखित प्रसक्तं कृतान्तेन 11 ) . Vidhyā bhāsah.... (p. 87 v. 262) जाज्ज वणुसे खुज्जो वि हु णीसहो /खुज्जो चिचअ पाअवो झडिअ पत्तो । मा माणूसम्म लोए ताई (? चाई) रसिओ / चा एक्करसो दरिद्दो अ ॥ ( जायेय वनोद्देशे कुब्जोऽपि खलु निः सहः / कुब्ज एव पादपो गलित- पत्रः । मा मानुषे लोके त्यागी रसिको / त्यागकरसो दरिद्रश्च ॥ ) -GS III. 30 48 ) ......Vidhyābhāsah....... (p. 87 v. 260) 49 ) ...... Sandehā bhāsah...... अविलंब थोअं जाव इमं विरह-काअरं हिअअं । संविऊण भणिस्स अहवा वोलेसु किं भणिनो || (सुभग विलम्बस्व स्तोकं यावदिदं विरह कातरं हृदयम् । संस्थाप्य भणिष्याम्यथवा गच्छ किं भणामः ॥ ) 50) ...... Vikalpābhāsah..... (p. 88 v. 265) वल्ल हदढोवगूहण - सुहारसो- किं व माण-विस- जाला । कर-अल-धरिअ - कवोले भण सुंदरि किं प्पिअं तुज्झ ॥ (वल्लभ- दृढोपगूहन सुधारसः किं वा मान- विषज्वाला । करतलधृतकपोले भण सुन्दरि किं प्रियं तव । ) 51 ) ...... Vibhāvanā...... - Alamkārasarvasva p. 147 (p. 89, v. 257 ) (p. 90, v. 269) एसो वसंत मासो अह वरई - सोअ-सल्ल - सव्वस्सं । हंहो जुवाण तं धणर सिल्ल वा वच्च इह व ( ? वा वच्च वा ) चिट्ठ ॥ ( एषो वसन्तमासोऽथ वराकी-शोक-शल्य - सर्वस्वम् । हो ( = हे युवन् त्वं धनरसिक वा व्रज वा तिष्ठ ॥ ) (p. 94, v. 281 ) ण अरूवं ण अ रिद्धी णावि कुलं ण अ गुणा ण विष्णाणं । एमेव तह वि कस्स वि को वि अणो वल्लहो होइ ॥ ( न च रूपं न च ऋद्धिः नापि कुलं न च गुणा न विज्ञानम् । एवमेव तथापि कस्यापि कोऽपि जनो वल्लभो भवति ।। ) Later cited in Vimarsini, p. 159 555
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy