SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ 548 Prakrit Verses in Sanskrit Works on Poetics 9) ......Pratima...... (p. 15, v. 45) णव-पुण्णिमा-मिअंकस्स सुहअ कोत्तोसि (? को तं सि)भणसु मम सच्चं । का सोहग्ग-समग्गा पओस-रअणि व्व तुह अज्ज ॥ (नव-पूर्णिमा-मगाङकस्य सुभग कस्त्वमसि भण मम सत्यम् । का सौभाग्य-समग्रा प्रदोष-रजनीव तवाद्य ॥) ---first cited in KP IV. 898 10) ......Apahnuti..... (p. 15, v. 46) जो सरहस-पिअ-परिरंभ-पसरिआणंद-परिमलो हिअए । सो चिअ मुत्ताहारो सोअल-सरसो ससिमुहीणं ॥ (यः सरभस-प्रिय-परिरम्भ-प्रसारिता (? प्रसृतो)नन्द-परिमलो हृदये । स एव मुक्ताहारः शीतल-सरसः शशिमुखीनाम् ॥) 11) ......Drstantah...... (p. 19, v. 62) दढ-रोस-कलुसिअस्स वि सुअणस्स मुहाहि विप्पिअं कत्तो। राहु-मुहम्मि वि ससिणो किरणा अमअं चिअ मुअंति ॥ (दृढ-रोष-कलुषितस्यापि सुजनस्य मुखाद् विप्रियं कुतः । राहु-मुखेऽपि शशिनः किरणा अमृतमेव मुञ्चन्ति ॥) -GS IV. 19 12) ......Vaidharmyena (drstantah) yathā....... (p. 20, v. 64) विसमम्मि वि अविसण्णो धारअइ धुरं धुरंधरो जेव्व। ण हु दिणअरोवराए दिणस्स होइ अवलंबणं (? वलंबण) ससिबिबं ।। (विषमेऽप्यविषण्णो धारयति धरं धरन्धर एव । न खलु दिनकरोपरागे दिनस्य भवत्यवलम्बनं शशिबिम्बम् ॥) 13) ...... Nidarsana ..... (p. 21, v. 69) तुह चंडि गंडवाली पहुप्पमाणेण अरुणभावेण । बालातवाहएसु हिडिज्जइ कमल-किसलएसु ॥ (तव चण्डि गण्डपाली प्रभवतारुणभावेन । बालातपाहतेषु हिण्डते ( = अटति, विचरति) कमल-किसलयेषु ॥) 14) ......Vinodah...... (p. 24, v. 78) तक्खण-विहल-परम्मुह-गोरि-कओल-तलम्मि संभरिए । ओयारिऊण बहुसो दोसइ मउड-ससि-खंडो॥ (तत्क्षण-विह्वल-पराङमुख-गौरी-कपोल-तले संस्मृते । अवतार्य बहुशो दृश्यते मुकुट-शशि-खण्डः ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy