SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 540 15) ......Vinodah...... (p. 24, v. 80) णरणाह तुज्झ कित्तिप्पवाहमवलोइऊण दोहअरं। अम्हेहि अज्ज गमिआ छोरो (खोरो) अहि-दसणोक्कंठा ॥ (नरनाथ तव कीर्तिप्रवाहमवलोक्य दीर्घतरम् । अस्माभिरद्य गमिता क्षीरोदधिदर्शनोत्कण्ठा ॥) 16) ......Vinodah...... p. 24, v. 81) बहुसो वि कहिज्जंतं तुह वअणं मज्झ हत्थ-संदिळें । न सुअंति जंपमाणा पुणरुत्त-सुअं/सकुणइ अज्ज/अज्जा'अज्झा ॥ (बहुशोऽपि कथ्यमानं तव वचनं मम हस्त-संदिष्टम् । न आंतमिति जल्पन्ती पुनरुक्त-श्रुतं करोत्यद्य करोत्यार्या ॥) -GS II. 98. 17) ......Pratipam...... (p. 29 v. 95) मुद्धे किं विअ कीरइ कुवलअ-कण्णोलिआएँ एआए। ईसि पहुत्तमेके कडवखए पप्फुरंतम्मि ॥ (मुग्धे किमिव क्रियते कुवलय-कर्णोलिकया एतया (कुवलयावतंसेन एतेन)। ईषत् प्रभुत्वमेकस्मिन् कटाक्षके ( = कटाक्षे)प्रस्फुरति ॥) 18) ......Pratipam...... (p. 29 v. 96) तुह मुह-सारिच्छं ण लहइ त्ति संपुण्ण-मंडलो विहिणा । अण्णम व्व घडइउं पुणो वि खंडिज्जइ मिअंको॥ - (तव मुख-सादृश्यं न लभत इति संपूर्णमण्डलो विधिना । अन्यमयमिव घटयितुं पुनरपि खण्डयते मृगाङकः॥) -GS III. 7 19) ......Pratipam...... (p. 30 v. 101) णिद्द च्चिअ वंदिज्जउ कि कीरइ देवआहि अण्णाहिं । जिइ प्पसाएण पिओ लब्भइ दूरे वि णिवसंतो॥ (निद्रव वन्द्यताम् किं क्रियते देवताभिरन्याभिः। . यस्याः प्रसादेन प्रियो लभ्यते दूरेऽपि निवसन् ॥) -Cited later by Jayaratha in Vimarsini, p. 208
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy