SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 547 (p. 8, v. 24) 4) ......Upama...... अदंसणं विअ सुअणस्स दंसणं दुज्जणस्स इसेइ । तं चिअ संपइ सुलहं अहो कलिआलमाहप्पं ॥ (अदर्शनमिव सुजनस्य दर्शनं दुर्जनस्य दूषयति । तदेव संप्रति सुलभमहो कलि-काल-माहात्म्यम् ॥) (p. 10 v. 28) 5) ......Ananvayah...... एहमेत्ते भुवणे सुंदर-महिला-सहस्स-संकिष्ण । अणहरइ णवर तिस्सा वामद्धं दाहिणद्धस्स ॥ (एतावन्मात्रे भुवने सुन्दर-महिला-सहस्र-संकीणें । अनुहरति केवलं तस्या वामा दक्षिणार्धस्य ॥) -Cf. GS IV.3 6) ......Asamah...... (p. 11, v. 30) ढुंढुल्लंतु ढंदुल्लितु मरीहिसि/मरीह सि कंटअ-कलिआइ केअइ-वणाई। मालइकुसुमसरिच्छं भमर भमंतो ण पाविहिसि ॥ (माम्यन् (? गवेषयन्) मरिष्यसि कण्टक-कलितानि केतकीवनानि । मालती-कुसुमसदृशं भ्रमर भ्रमन्नाम्यन् न प्राप्स्यसि ॥) -DHV Locna, p. 274 7) ......Pratima...... (p. 14, v. 41) स-वेविअंजंपिअंस-सिक्कारं। सव्वं सिसिरेण कअं जं काअव्वं पिअअमेण ॥ (अङगे पुलकमधरं स-वेपितं जल्पितं स-सीत्कारम् । सर्व शिशिरेण कृतं यत् कर्तव्यं प्रियतमेन ॥) Cited, later by Jayaratha in his Vimarsini, p. 98 8) ......Taralāviehi daravia...... (p. 15) तरलाविएहि दर-विअसिएहि तरुणीण णअण-कमलेहि । अच्चिज्जसि अणुदिअहं जुआण को होसि मअणस्स ॥ (तरलितैर्दर (दर = ईषद्-) विकसितैः तरुणीनां नयनकमलैः । अय॑से अनुदिवसं युवन् को भवसि मदनस्य ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy