SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 541 4) Saloem (?) cia sare...... (p. 117) सालोएँ च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण । णेच्छंतस्स वि पाए धुवइ हसंती हसंतस्स ॥ सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । नेच्छतो (? अनिच्छतो)ऽपि पादौ धावति (धावयति) हसन्ती हसतः ॥) -GS II. 30 5) Taha taha gāminagharini...... (p. 158) तह तह गामीणघरिणी (? घरिणि? वहू) मदविवसा किंपि किंपि वाहरइ । जह जह कुलबहुआओ सोऊण सरंति पिहिअ-कण्णाओ॥ (तथा तथा ग्रामीणगृहिणी/वधूः मदविवशा किमपि किमपि व्याहरति । यथा यथा कुलवध्वः श्रुत्वा सरन्ति पिहित-कर्णाः ॥) 6) Ehai so vi pauttho...... (p. 179) एहइ (एहिइ) सो वि पउत्थो अहंअ (? अहअं) कुप्पेज्ज सो वि अणुणेज्ज । इअ चितेती वहुआ दळूण पिअंण किंपि सम्मरइ (?संभरइ)॥ (एष्यति सोऽपि प्रोषितोऽहं च (? अहं) कुप्येयं सोऽप्यनुनयेत् । इति चिन्तयन्ती वधूदृष्ट्वा प्रियं न किमपि संस्मरति ॥) ____Cf. GS I. 17 Note : Only the first half of this gathi agrees with GS I. 17. 7) Apucchantassa bahu...... (p. 180) आपुच्छंतस्स वहू गमिदं (? गंतुं) दइअस्स सुणिअ अद्धोति । अणुमण्णिउं ण जाणइ ण णिवारेउं परव्वसा उवह ॥ . (आपृच्छमानस्य वधर्गन्तुं दयितस्य श्रुत्वा अर्धोक्तिम् । अनुमन्तुं न जानाति न निवारयितुं परवशा पश्यत ॥) 8) Sasureņa dhajjamāne...... (p 180) ससुरेण ढज्ज (डज्झ|ढज्झ)माणे घर-णिअड-भवे णिउंज-पुंजम्मि । ण सुणइ सुण्हा सुण्णा बहुसो कहिदं (कहिअं) पि ससुराए (? सासाए)॥ (श्वशुरेण दह्यमाने गृह-निकट-भवे निकुञ्जपुञ्ज । न शृणोति स्नुषा शून्या बहुशः कथितमपि श्वश्र्वा ॥) -Simhabhūpālasya
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy