SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ 542 Prakrit Verses in Sanskrit Works on Poetics 9) Isivaliavanaa (?)...... (p. 188) ईसिवलिआवणआ (? ईसिवलिओणआ) से कूणिअपक्खंततारअ स्थिमिआ। दिट्ठी कवोलपाली णिहिआ करपल्लवे मणो सुण्णं ॥ (ईषद्वलितावनताऽस्याः कणितपक्ष्मान्ततारका स्तिमिता। दृष्टिः कपोलपाली निहिता करपल्लवे मनः शून्यम् ॥) 10) 11) Aarapasāriotthani..... (p. 216) आअर-पसारिओठं अघडिअ-णासं अचंबिअ-णिडालं । वण्णघिअलिप्पमुहिए तीए परिचुंबणं भरिमो ॥ (आदर-प्रसारितोष्ठमघटितनासमचुम्बितललाटम् । वर्णघृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामः ॥) -Cf. GS I. 22 Bahuvallahassa ja hoi...... (p. 223) बहुवल्लहस्स जा होइ वल्लहा कहवि पंच-दिअहाई । सा कि छठें मग्गइ कत्तो मिठं च बहुअं च ॥ (बहुवल्लभस्य या भवति वल्लभा कथमपि पञ्च-दिवसानि । सा कि षष्ठं मृगयते कुतो मिष्टं च बहुकं च ॥) -GS I. 72 Dullaho pio me...... (p. 256) दुल्लहो पिओ मे तस्सि भव हिअअ णिरासं अम्मो अपंगो मे परिप्फुरइ कि पि वामो। एसो सो चिरदिट्ठो कहं उण दक्खिदव्वो _णाह मं पराहीणं तुइ परिगणअ सतण्हं ॥ (दुर्लभः प्रियो मे तस्मिन् भव हृदय निराशं आश्चर्यमपाङ्गो मे परिस्फुरति किमपि वामः । एष स चिरदृष्टः कथंपुनर्द्रष्टव्यः नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥) -Malavikagnimitra II. 4 12) 13) Paccakkhamaintukaraa...... (p. 264) पच्चक्ख-मंतु-कारअ जइ चुंबसि मह इमे हअकवोले । ता मज्झ पिअसहीए विसेसओ कीस तण्णाओ॥ (प्रत्यक्ष-मन्तु-कारक यदि चुम्बसि ममेमो हतकपोलो । ततो मम प्रियसख्या विशेषकः कस्मादाद्रः ॥) -GS (W)I.938
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy