SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 539 महाराष्ट्रयाम्-मह देसु रसं धम्मे तमवसं आसं गमागमा हरणे । हरवहु सरणं तं चित्तमोहं अवसरउ मे सहसा ॥ (मम देहि रसं धर्म तमोवशामाशां गमागमात हर नः। हरवधु शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥) -Devisataka 76 (p. 41) 24) Jassa rananteurae...... जस्स रणंतेउरए करे कुणंतस्स मंडलग्गलअं । रससंमुही वि सहसा परंमुही होइ रिउसेणा ॥ (यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् । रससंमुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ॥) 25) Balaa nā hain dui ....... (p. 48) बालअ णाहं दूई तीअ पिओ सि त्ति ण मह वावारो। सा मरइ तुज्झ अअसो एअं धम्मक्खरं भणिमो ॥ (बालक नाहं दूती तस्याः प्रियोऽसीति न मम व्यापारः । सा म्रियते तवायश एतं धर्माक्षरं भणामः ॥) -First cited in Alamkārasarvasva (p. 55) 26) Ka visama devvagai...... का विसमा देव्वगई कि लद्धन्वं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गेज्झं खलो लोओ ॥ (का विषमा दैवगतिः किं लब्धव्यं जनो गुणग्राही । कि सौख्यं सुकलत्रं कि दुर्गा खलो लोकः ॥) 27) Ahinaapaoarasiesu...... (p. 64) अहिणअ-पओअ-रसिएसु पहिअ-सामाइएसु दिअहेसु । सोहइ पसरिअ-गीआण णच्चिअं मोर-वृंदाणं ॥ (अभिनव-पयोद-रसितेषु पथिक-श्यामायितेषु दिवसेषु । शोभते प्रसारित-ग्री पक्षान्तरे (अभिनव/अभिनय-प्रयोग-रसिकेषु पथिक-सामाजिकेषु दिवसेषु । शोभते प्रसारित-गीतानां/ (ग्रीवारेचकाय) प्रसारित-ग्रीवाणां नृत्तं मयूर वृन्दानाम् ॥) -Cf. GS VI. 59; DHV (p. 515)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy