SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 531 11) Uccinasu padia-kusumati...... (p. 37) उच्चिणसु पडिअ-कुसुमं मा धुण सेहालिअं हलिअ-सुण्हे । एस अवसाण-विरसो ससुरेण सुओ वलअ-सद्दो॥ (उच्चिनुष्व पतित-कुसुमं (कुसुमानि)मा धुनीहि शेफालि का हालिक-स्नुषे । एषोऽवसान-विरसः श्वशुरेण श्रुतो वलयशब्दः ॥) -GS (W) 959 12) Camda tumain na ganijjasi...... (p. 37) चंद तुम ण गणिज्जसि जाव इमो बहल-पत्तल-च्छाओ। गामस्स तिलअभूओ सहइ वडो कण्ह-पक्ख (पक्खो)व्व ॥ (चन्द्र त्वं न गण्यसे यावदयं बहलपत्रल-च्छायः। ग्रामस्य तिलकभूतो राजते वटः कृष्णपक्ष इव ॥) -Cf. SP p. 903 13) Saha diasa-nisā im (?)...... (p. 38) सह दिअह-णिसाहिं दोहरा सासंदडा सह मणिवलएहि बाहधारा गलंति । तुह सुहअ विओए तीअ उविग्गिरीए सह अ तणुलआए दुब्बला जीविआसा ॥ (सह दिवस-निशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ॥) -Karpuramanjari II. 9 14) E ehi kimpi...... __(p. 38) ए एहि कि पि कोए वि कए णिक्किव भणामि अलमहवा । अविआरिअकज्जारंभआरिणी मरउ ण भणिस्सं ॥ (ए एहि किमपि कस्या अपि कृते निष्कृप भणामि अलमथवा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि॥) -Cf. KP Xv. no. 471 (p. 655) 15) Paurajuvano gāmo...... (p. 41) पउर-जुवाणो गामो महमासो जोव्वणं पई ठेरो। साहीणा जुण्णसुरा (जुण्णसुरा साहीणा)असई मा होउ कि मरउ ।। (प्रचुर-युवा ग्रामो मधुमासो यौवनं पतिः स्थविरः। स्वाधीना जीर्णसुरा (जोर्णसुरा स्वाधीना)असती मा भवतु किं मियताम् ॥) -GS II. 97
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy