SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ 532 Prakrit Verses in Sanskrit Works on Poelle 16) Sajjana-samgena...... (p. 45) सज्जण-संगेण वि दुज्जणस्स कलुसिमा ण ओसरई (?ण हु कलुसिमा समोसरइ)। ससिमंडल-मज्झ-परिहिउहि (? परिट्ठिओ वि) कसिणु च्चिअ कुरंगो॥ (सज्ज न-सङ्गेनापि दुर्जनस्य न खलु कालुष्यं समपसरति । शशिमण्डलमध्यपरिस्थितोऽपि कृष्ण एव कुरङ्गः॥) -Cf Gāhārayanakoso, v. no. 104 17) Sarale Sahasarāgam...... सरले साहस-रागं परिहर रम्भोरु मुञ्च संरम्भम् । विरह (?विरसं) विरहायासं सोढुं तव चित्तमसहं मे ॥ - Malati-madhava VI. 10 Note: This example is cited to illustrate : संस्कृत-प्राकृतयोर्भाषाश्लेषः। ___(p. 51) . 18) Salam salantu...... शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा। अशमदशं दुःशीला दिशान्ति काले खला अशिवम् ॥ -Rudrata TV. 18 Note: This example is cited to illustrate : संस्कृत-मागधयो (मागध्यो) भाषाश्लेषः । 19) Campakakalikā...... (p. 51) चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी। इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ -- Rudrata IV. 19 Note: This example is cited to illustrate : संस्कृतपैशाचिकयोर्भाषाश्लेषः। 20) Adharadalam te taruna...... (p. 51) अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्। साधु पिवन्तु सुपीवरपरिणाहिपयोधरारम्भे ॥ -Rudrata IV. 20
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy