SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ 530 Prakrit Verses in Sanskrit Works on Poetics 6) Gahana rasā...... (p. 26) गाहाण रसा महिलाण विन्भमा कइवराण वयणाई। कस्स न हरति हिअ बालाण य मम्मणुल्लावा ॥ (गाथाणां रसा महिलानां विभ्रमाः कविवराणां वचनानि । कस्य न हरन्ति हृदयं बालानां च मन्मनोल्लापाः ॥) -Cf. Vajjālagga, G. No. 13 7) Kayam khayai...... . (p. 26) कायं खायइ छुहिओ खुहिओ कूरं फेल्लेइ णि?रं/णिन्भरं रुट्ठो। सुण गेण्हइ कंठे हक्केइ अ णत्तिअं थेरो/ठेरो ॥ (काकं खादप्ति क्षुधितः कूरं फेल्लति ( = क्षिपति) निष्ठुरं/निर्मरं रुष्टः। श्वानं गृह णाति कण्ठे निषेधति ( = निवारयति)च नप्तारं स्थविरः॥) -Cf. SK I. v. no. 30, p. 22 8) Bhama dhammia visattho........ ___(p. 36) भम ग्मिअ वीसत्थो वीसद्धो सो सुणओ अज्ज मारिओ तेण। गोलाणइकच्छ कुडंग-वासिणा दरिअ-सीहेण ॥ (भम धार्मिक विश्वस्त/वित्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छलतामण्डपवासिना दृप्त-सिंहेन ॥) -GSTI. 75 9) Vankabhaniyaim...... (p.37) वंकमणिआई कत्तो कत्तो अद्धच्छिपेच्छिअव्वाइं। . ऊसिउं पि मुणिज्जइ/ण तीरए छइल्लपुरे (? बहुले) हअग्गामे ॥ (वक्रमणितानि कुतः कुतोऽर्धाक्षिप्रेतव्यानि । उच्छ्वसितमपि ज्ञायते छेक ( = विदग्ध)बहुले हतग्रामे ॥) -GS (W) 884; and Vajjalaggam 284 *3 10) Asaunakudange...... (p. 37) आसण्ण-कुडंगे जुण्ण-देउले बहु-जुआण संकिण्णे । थेरो ति पई/थेरी पइ त्ति मा रुअसु पुत्ति दिण्णासि सुग्गामे ॥ ( आसन्न लतामण्डपे ( = कुजे)जीर्ण-देवकुले बहु-युवक-संकीर्णे। स्थविर इति पतिः स्थविरः पतिरिति मा रोदीः दत्तासि सुग्रामे ॥) -Cf. SP p. 629, p. 1192
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy