SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 3) Jumhā ūriyako sakamti ( ? ) ...... जुहाऊरियको सकतिधवले सवंग गंधुक्क डे निव्विग्धं घर-दीहिआसु सरसं बंबंतओ मासलं । आसाएइ सुमंजुगुंजियरवो तिगिच्छिपणासवं उम्मिल्लंत - दलावली - परिगओ चंदुज्जए छप्पओ ॥ ( ज्योत्स्नापूरित कोशकान्तिधवले सर्वाङ्गगन्धोत्कटे निर्विघ्नं गृहदीर्घिकासु सरसं ब्रुवन्मांसलम् । आस्वादयति सुमञ्जु - गुञ्जित रवो मकरन्दपानासवं उन्मील लावली - परिगतश्चन्द्रोद्यते षट्पदः ॥ ) 4) Sā jayai kudāvarado ( ? )...... (p. 21) 5) Phullukkaram kalamakrasamam...... फुल्लुक्करं कमलकरसमं वहंति जे संवारविडवा मह वल्लहा ते । गालिस महसी-दहिणो सरिच्छा किं च मुद्ध-विअइल्ल-पसूण- पुंजा ॥ ( पुष्पोत्करं कलम - कूर-समं वहन्ति ये सिन्दुवार - विटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्नः सदृक्षास्ते किं च सुग्ध-विचकिल- प्रसून-पुञ्जाः ॥ ) (p. 21) सो जयइ कूडवरंडो सिद्ध-नरिंदो धराइ सयलाइ | छित्तूण रायवंसे एकच्छत्तं कथं जेण ॥ ( स जयति कूट-वरटः सिद्धनरेन्द्रः धरायां सकलायाम् । छित्त्वा राजवंशान् एकछत्रं कृतं येन ॥ ) Prabandha-cintamani Singhi Series No. 1, 1933, p. 75 (v. no. 171) however reads: सो जयउ कूडवरडो तिहुयण - मज्झम्मि जेसलनरिंदो । छित्तूण रायवंसे इक्कं छत्तं कथं जेण ॥ ( स जयतु कूट- वरटः त्रिभुवन मध्ये जयसिंह नरेन्द्रः । छित्त्वा राजवंशान् एकं छत्रं कृतं येन ॥ ) (p. 23) — Karpuramañjari I. 19 529
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy