SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Chapter XV Prakrit verses in Vägbhata's Kavyanusasana Vagbhata II, who probably flourished in the 14th century A. D., wrote his Kavyānuśāsana' with a svopajña commentary called Alamkaratilaka." There is no originality in the work. He largely borrows from the Kavyamimāṁsā of Rājasekhara, the Kavyaprakasa and other works and quotes examples contained in other works..."2. It contains over a score of Prakrit examples : 1) Manam municadha...... (p. 10). माणं मुंचध (ह) देह वल्लह-जणे दिट्टि तरंगुत्तरं तारुण्णं दिअहाणि (दिअहाइ) पंच दह वा पोणत्यणत्यंभणं (पोणत्थणुत्तंभणं)। इत्थं कोइल-मंजु-सिंजण (सिजिअ) मिसा देवस्स पंचेसुणो दिण्णा चेत्त-महूसवेण सहसा आण व्व सव्वंकसा ॥ (मानं मुञ्चत ददत वल्लभ-जने दृष्टि तरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनोत्स्तम्भनम् । इत्थं कोकिलमजुशिञ्जितमिषाद्देवस्य पञ्चेषो दत्ता चैत्रमहोत्सवेन सहसा आज्ञेव सर्वकषा ॥) -Karpuramarijari I. 18 2) Jammuktvā (?) savanantarena...... (p. 12) जं मुक्का सवणंतरेण तरला/सहसा तिक्खा कडक्खच्छडा भिगाअड्डिअकेअअग्गिमदलद्दोणीसरिच्छच्छवी । तं कप्पूर-रसेण णं धवलिदो (धवलिओ)जोण्हाअं णं हाविदो (हाविओ) मुत्ताणं घणरेणुण व्व छुरिदो (छुरिओ) जादो (जाओ) म्हि एत्यंतरे ॥ (यन्मुक्ता श्रवणान्तरेण तरला/सहसा तीक्ष्णा कटाक्ष-च्छटा भृङ्गाकृष्टकेतकाग्रिमदलद्-द्रोणी-सदृक्ष-च्छविः। तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नपितो मुक्तानां घनरेणुनेव क्षुरितो जातोऽस्म्यत्रान्तरे ॥) -Karpuramanjari I. 29 1) Published in the Kāvyamālā Series, No. 43, second edition, Nirņaya Sagar Press, 1915. P. V. Kane : History of Sanskrit Poetics, p. 284, 1951 edition. 2)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy