SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics This gātā is first cited in DHV (p. 265 ) with the introductory remark : "यथा वा ममैव विषमवाणलीलायामसुरपराक्रमे कामदेवस्य-" 14) Tala jaamti gunā...... (p. 415) ताला जाअंति गुणा जाला ते सहिअएहि घेप्पंति । रइकिरणाणुग्गहिआइँ होंति कमलाइँ कमलाई ॥ -Vişamabānalilā yam (तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥) This gātha is first cited.in DHV (p. 170). Anandavardhana cites it with the introductory remark: “यथा च ममैव विषमबाणलीलायाम्-" 15) De a pasia miattasu...... (p. 408) दे आ पसिअ णिअत्तसु मुह-ससिजोण्हा जुण्हा-विलुत्त-तम-णिवहे । अहिसारिआण विग्धं करेसि अण्णाण वि हआसे ॥ -GS (W) 968 (प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे। अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ।) This gāthā is first cited in DHV (p. 74) 16) Devvāattammi phale..... (p. 435) देव्वाअत्तम्मि फले कि कोरउ एत्तिअं पुणो भणिमो । ककेल्लि-पल्लवा पल्लवाण अण्णाण ण सरिच्छा ॥ -cf. GS III. 79 (दैवायत्ते फले कि क्रियतामेतावत्पुनर्भणामः। रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृक्षाः ॥) The second half of this gāthā, as found in GS ( III. 79 ) reads differently : कंकेल्लिपल्लवाणं ण पल्लवा होंति सारिच्छा ॥ (रक्ताशोक-पल्लवानां न पल्लवा भवन्ति सदृक्षाः ॥) This gātha is first cited in DHV (p. 266 ).
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy