SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 521 48) Vivariyarae lacchi...... (p. p. 121, v. 282) विवरीयरए लच्छी बंभं दळूण नाहिकमलत्थं । हरिणो दाहिणनयणं रसाउला झत्ति ढक्केइ ॥ (विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्थम् । हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥) -Cited earlier in KP v. 137 (p. 250) GS (W) 816 49) Ahayam ujjuarua...... . (p. 124, v. 286) अहयं उज्जुअरूआ तस्स वि उम्मंथराइ (? उम्मच्छराइ)पिम्माई। सहिआअणो अनिउणो अलाहि कि पायराएण ॥ (अहकं ( = अहं) ऋजकरूपा तस्याप्युन्मन्थराणि (? प्युद्भटानि) प्रेमाणि । सखिका ( = सखी)-जनश्च निपुणोऽलं ( = आस्तां) किं पादरागेण ॥) -GS II. 27 50) Mahila-sahassabharie...... (p. 125, v. 290) महिलासहस्सभरिए तुह हियए सुहय सा अमायंती। अणुदिणमणन्नकम्मा अंगं तणुअं पि तणुएइ । (महिलासहस्रभृते तव हृदये सुभग सा अमान्ती। अनुदिनमनन्यकर्माऽङ्ग तनुकमपि तनयति ( = तनूकरोति)॥) -GS II. 82 _51) Karaviuna khauram..... (p. 156, v. 397) काराविऊण खउरं गामउडो मज्जिओ अ जिमिओ अ। नक्खत्तं तिहि-वारे जोइसिअं पुच्छिउं चलिओ। (कारयित्वा क्षौरं ग्रामप्रधानः स्नातश्च जिमितश्च ( = भुक्तवांश्च)। नक्षत्रं तिभिवारौ ज्योतिषिकं प्रष्टुं चलितः॥) -Cited earlier in SKI. v. 55 52) Tālā jāyanti gunā....... (p. 170, v. 445) ताला जायंति गुणा जाला ते स-हियएहिं घिप्पंति। रविकिरणाणुग्गहियाइं हुंति कमलाई कमलाई॥ (तदा जायन्ते गुणा यदा ते स-हृदयैर्गृह्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥) -Visamabanalila, cited earlier in DHV (p. 170)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy