SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ 522 Prakrit Verses in Sanskrit Works on Poetics 53) Phullukkaram kalamakura--samam...... (p. 170, v. 449) फुल्लुक्करं कलम-कूर-समं वहति जे सिंदुवारविडवा मम वल्लहा ते । जे गालिदस्स महिसीदहिणो सरिच्छा ते किं च/रुच्चंति मुद्ध-वियइल्ल-पसूण-पुंजा ॥ (पुष्पोत्करं कलम-भक्त-समं वहन्ति ये सिन्दुवार-विटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्नः सदृक्षास्ते किं च/रोचन्ते मुग्ध-विचकिल प्रसूनपुजाः ॥) -Karpüramañjari I. 19; cited earlier in SK V. v. 410 54) Citte cahuttadi..... (p. 188, v. 498) चित्ते चहुट्टदि/पहुट्टइ ण खुट्टदि/खुट्टइ सा गुणेसुं सेज्जाए लुट्टदि/लोट्टइ. * विसट्टदि विसट्टइ दिम्मुहेसु। बोल्लम्मि वट्टदि/वट्टइ पयट्टदि/पअट्टइ कव्वबंधे झाणे ण तुट्टदि/तुट्टइ तरुणी तरट्ठी॥ (चित्ते श्लिष्यति प्रस्फुटति न क्षीणाति/क्षीयते सा गुणेषु शय्यायां लुठति ___ विकसति दिङमुखेषु। वचने वर्तते प्रवर्तते काव्यबन्धे ध्याने न त्रुट्यति चिरं तरुणी प्रगल्भा ॥) -Karpuramarijari II. 4; cited earlier in KP VIII. V. 343 (pp.467-68) 55) Amam ladahattanyam...... (p. 229, v. 616) अन्नं अणं लडहत्तणयं अन्न |अण्ण च्चिय कावि वत्तणच्छाया। सामा सामण्णपयावइस्स रेह च्चिय न होइ॥ (अन्यल्लटभत्वम् ( = सौन्दर्यम)अन्यैव काऽपि वर्तनच्छाया। श्यामा सामान्यप्रजापते रेखैव न भवति ॥) -Cited earlier in Vakroktijivita (I. v. 66) and in KPX. v. 450 (p. 630) 56) Narayano tti...... [p. 229, v. 617; (p 250)] नारायणो त्ति परिणयवयाहि सिरिवल्लहो त्ति तरुणीहि । बालाहिं पुण कोऊहलेण एमेव सच्चविओ॥ (नारायण इति परिणत-वयस्काभिः श्री-वल्लभ इति तरुणीभिः । बालाभिः पुनः कुतूहलेनैवमेव दृष्टः॥) -Cited earlier in Alamkarasarvasva (p. 61)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy