SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ 520 Prakrit Verses in Sanskrit Works on Poetics 43) Kvacid vidhau vidhyantara-rupam yathaBahalatama haya-rai...... (p. 117, v. 274) बहलतमा हय-(हअ-) राई अज्ज पउत्थो पई घरं सुण्णं। तह जग्गिज्ज सयज्ज य न(? तह जग्गेसु सअज्जिअ/सयज्झिअ ण) जहा अम्हे मुसिज्जामो॥ (बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे ॥) -GS IV. 35 44) Asaiam ardena...... (p. 117, v. 275) आसाइयं अणाएण जित्ति तित्तिएण बंध दिहिं । ओरमसु वसह इण्हि रक्खिज्जइ गहवई-छित्तं ॥ (आस्वादितमज्ञातेन यावत् तावता बधान धृतिम् । उपरम वृषभ इदानीं रक्ष्यते गृहपति-क्षेत्रम् ॥) -Cited earlier in SK IV. (p. 549); GS (W) 958 45) Saniam vacca kisoari...... ___(p. 117, v. 276) सणिशं वच्च किसोअरि पए पयत्तेण ठवसु महिवढे । भन्जिहिसि वित्थयत्थणि विहिणा दुक्खेण निम्मविआ ॥ (शनैः व्रज कृशोदरि पदे प्रयत्नेन स्थापय महीपृष्ठे। भक्ष्यसि विस्तृतस्तनि विधिना दुःखेन निर्मापिता ( = निर्मिता)॥) -Cited earlier in SP VII (p. 248) 46) De a pasia ..... __(p. 118, v. 277) दे आ पसिअ नियत्तसु मुहससिजुण्हाविलुत्ततमनिवहे । अहिसारियाण विग्घं करेसि अन्नाण वि हयासे ॥ (प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्ना-विलुप्त-तमोनिवहे। अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥) -Cited earlier in DHV; ŚP VII (p. 248); GS (W) 968 47) Kassa va na hoi roso...... [p. 118, v. 280; (p. 120)] कस्स व न होइ रोसो ठूण पियाइ सव्वणं अहरं। सभमरपउमग्याइरि वारिअवामे सहसु इण्हि ॥ (कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥) -Cited earlier in DHV I. GS (W) 886
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy