SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 519 38) Sihipicchakamaurā...... (p. 108, v. 253) सिहि-पिच्छ-कण्णऊरा जाया वाहस्स गव्विरी भमइ । मुत्ताहल-रइय-पसाहणाण मज्झे सवत्तीण ॥ (शिखिपिच्छ-कर्णपूरा जाया व्याधस्य गविणी/गर्ववती भ्रमति । मुक्ताफलरचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥) -GS II. 73; cited earlier in DHV II. v.3 39) Gadhalimgana..... (p. 109, v. 258) गाढालिगणरहसुज्जयम्मि दइए लहुं समोसरइ । माणंसिणीण माणो पीलणभीउ व्व हिययाहि ॥ (गाढालिङगनरभसोद्यते दयिते लघु समपसरति । मनस्विनीनां मानः पीडनभीत इव हृदयात् ॥) -Cited earlier in KP IV. v. 66 (p. 141) GS (W) 934 40) Camdamaühehim nisā ...... (p. 110 v. 260) चंदमऊहेहि निसा नलिणी कमलेहि कुसुमगुच्छेहि लया। हंसेहिं सरयसोहा कवकहा सज्जणेहिं कीरइ गुरुई ॥ (चन्द्र-मयूखैनिशा नलिनी कमलैः कुसुमगुच्छलता । हंसः शरच्छोभा काव्यकथा सज्जनः क्रियते गुर्वी ॥) -Cited earlier in DHV II (p. 259) 41) Tana gunaggahananam...... (p. 112 v. 272) ताण गुणग्गहणाणं ताणुक्कंठाण तस्स पेम्मस्स । ताण भणियाण सुंदर एरिसयं जायमवसाणं ॥ (तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः । तेषां भणितानां सुन्दर ईदृशं जातमवसानम् ॥) - Cited earlier in KP IV. v. 102 (p. 176) 42) Chanapāhunya deyara...... (p. 115 v. 272) छण-पाहुणिया देयर जायाए सुहय कि पि दे भणिआ। रुयइ पडोहरवलहीहरम्मि अणुणिज्जउ वराई॥ (क्षण-प्राणिका देवर जायया सुभग किमपि ते भणिता। रोदिति गृहपश्चाद्भागवलभीगृहेऽनुनीयतां वराकी ॥) -Cited earlier in DHV III and KP IV v. 111 (p. 187)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy