SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ 512 Prakrit Verses in Sanskrit Works on Poetics ___4) Iddahamittatthaniya...... (p. 44, v. 78) इद्दह-मित्त-त्थणियां इद्दह-मित्तेहिं अच्छिवत्तेहिं । इद्दह-मित्तावत्था इद्दहमित्तेहिं दियहेहिं ॥ (एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैदिवसः॥) -Cited earlier in SP VII. (p. 245); GS (W) 967. 5) Mae gharovayaranam...... (p. 49,v. 85) माए घरोवयरणं अज्ज हु नत्थि त्ति साहियं तुमए। ता भण कि करणिज्जं एमेव न वासरो ठाइ॥ (मातर्गृहोपकरणमद्य खलु नास्तीति कथितं त्वया। तद्भण किं करणीयमेवमेव न वासरस्तिष्ठति ॥) -Cited earlier in KP II. v. 6 (p. 28); GS (W) 889 6) Unniddam..... (p. 49, v. 86) उन्निदं दोब्बल्लं चिता अलसत्तणं सनीससि। मह मंदभाइणीए केरं सहि तुह वि अहह परिहवइ ॥ (औनिद्रयं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम्। मम मन्दभागिन्याः सखि त्वामप्यहह परिभवति ॥) - Cited earlier in KP III. v. 14 (pp. 73–74); GS (W) 950 7) Nullei anullamariā...... (p. 50, v. 90) णुल्लेइ अणुल्लमणा अत्ता मं घरभरम्मि सयलम्मि। खणमित्तं जइ संझाइ होइ न व होइ वीसामो ॥ (नुदत्यनामनाः श्वश्रूर्मा गृहभरे सकले। . क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः (? विश्रमः)॥) -Cited earlier in KP III. v. 18 (p. 77); GS(W)875 8) Suvvai samāgamissai...... (p. 51, v. 91) सुव्वइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमित्तेण । एमेव किं ति चिट्ठसि ता सहि सज्जेसु करणिज्जं॥ (श्रयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ॥) ---Cited earlier in KP III. v. 19 (p. 77) GS (W): 962
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy