SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 443 34)* (p. 105) Malaanilena suha soraha...... मलआणिलेण सह सोरह-वासिएण[ मुहेण] दइआणं । वड्ढंति बहल-सोमाल-परिमला सास-णिउरंबा ॥ (मलयानिलेन सह सौरभ-वासितेन [ मुखेन] दयितानाम् । वर्धन्ते बहल-सुकुमार-परिमलाः श्वास-निफुरुम्बाः ॥ 35)* (p. 105) Dinaaraaraniuramba...... दिणअर-अर-णिउरंबा कणआअलकडअरेणुविष्फुरिआ। विअसंति परिमलभरोब्भडेहि कमलाकरेहिँ समं ॥ (दिनकर-कर-निकुरुम्बाः कनकाचल-कटक-रेणु-विस्फुरिताः । विकसन्ति परिमलभरोटैः कमलाकरैः समम् ॥) 36)* Hamsana sarehim vina...... (p. 107) हंसाण सरेहिँ विणा सराण सोहा विणा ण हंसेहि। अण्णोण्णं चिअ एए अप्पाणं णवर गरुअंति ॥ (हंसानां सरोभिविना सरसां शोभा विना न हंसः । अन्योन्यमेवैतेऽऽत्मानं केवलं गरयन्ति ( = गुरूकुर्वन्ति) ॥) -Cf. KP (p. 708) and GS (W) 953 - 37) Lankalaana puttaa...... (p. 121) लंकालआण पुत्तअ वसंत-मासम्मि लद्ध-पसराणं । आपीअ-लोहिआणं बीहेइ जणो पलासाणं ॥ (लङकालयेभ्यः पुत्रक वसन्तमासे लब्ध-प्रसरेभ्यः । आपीत-लोहितेभ्यो बिभेति जनः पलाशेभ्यः ॥) Cf. GS IV. 11 and Vajjālagga v, no. 637 38)* “ Panthia na ittha sattharam " ityādi...... (p. 130) This gåthā, in full, has already been dealt with. Vide S. No. (7) supra, 39) Tannatthi kimpi pahano (? paino)...... (p. 133) तण्णत्थि (तं णत्थि) कि पि पइणो पकप्पिअं जंण णिअइघरिणीए। अणवरअगमणसीलस्स कालपहिअस्स पाहिज्ज ॥ (तन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियति-गृहिण्या। अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy