SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics Note : The root vola ( in Volei ') is an adeśa for 'gama' (Hemacandra VIII. 4.162). 29) Kivanana dhanam naanam...... (p.93). किवणाण धणं णाआण फणमणी केसराइँ सोहाणं। कुलवालिआणथणआ कुत्तो छिप्पंत्ति अमुआणं ॥ (कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् । कुलपालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥) -First cited in KP (pp. 639-40); GS (W) 976 30)* (p. 94) Fhanaraanaraiamgo...... फण-रअण-राइअंगो भुअंगणाहो धरं समुवहइ । णह-दप्पणोवसोहिअसिहो अ तुह णाह भुअदंडो॥ (फण-रत्न-राजिताङगो भुजङ्ग-नाथो धरां समुद्वहति । नखदर्पणोपशोभितशिखश्च तव नाथ भुजदण्डः ॥) (p. 98) 31). Ange pulaam aharam...... ___ अंगे पुलअं अहरं सवेपिअं(? सवेविरं)जंपिअं ससिक्कारं । सव्वं सिसिरेण कसं जं काअन्वं पिअअमेण ॥ (अङगे पुलकमधरं सवेपनशीलं जल्पितं स-सीत्कारम् । सर्व शिशिरेण कृतं यत् कर्तव्यं प्रियतमेन ॥) -Cf. Gahārayanakosa, v. no. 677 32) (p. 100) Mundasire boraphalam...... मंडसिरे बोर-फलं बोरोवरि बोरअं थिरं धरसि । विग्गुच्छाअइ (? विग्गुप्पाअइ)अप्पा णालिअ छेआ छलिज्जंति ॥ (मुण्ड-शिरसि बदर-फलं बदरोपरि बदरं स्थिरं धारयसि ॥ विगोप्यतेऽऽत्मा मूढ छकाश्छल्यन्ते ॥) 33)• Uha (? Aha) sarasa-damtamandala...... (p. 101) उह (? अह) सरस दंतमंडल-कवोल-पडिमा-गओ मअच्छीए । अंतोसिंदूरिअ संखवत्त-करणि वहइ चंदो॥ (पश्य (? असौ) सर सदन्तमण्डल-कपोलप्रतिमागतो मृगाक्ष्याः । अन्तःसिन्दुरित-शङ्खपत्रसादृश्यं वहति चन्द्रः॥) -GS III. 100
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy