SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 441 24) Maggialaddhammi bala...... (p. 85) मग्गिअ-लद्धम्मि बलामोडिअ-चुंबिएँ अप्पणा अ उवणमिए (? अप्पेण उवणिए)। एक्कम्मि पिआहरए/पिआ-अहरे अण्णण्णा होति रसभेआ ॥ (मागित-लब्धे बालात्कारेण (बलादामोट्य)चुम्बिते आत्मनोपनीते । एकस्मिन् प्रियाधरेऽन्यान्या भवन्ति रसभेदाः ॥) -Cf. GS (W) 827 25)* Eattan avaattam (?)...... (p. 87) एअत्तं अवअत्तं (? एअंतं सअवत्तं) संकोअअरं मिअंक-कंतीए । गहस्सप अरइंदस्स कारणं भणइ सरस्स (?)॥ (एतन् तत् शतपत्रं सङ्कोचकरं मृगाङ्क-कान्तेः ।) Note: It has not been possible to restore or reconstruct the second half of this gātā. 26)* (p. 87) Raibhavanahi parianp...... रइभवणाहि परिअणो मसणं मणिमेहला णिवाहि । लज्जा हिअआहि समोसरंति (समअं) ससिमुहीणं ॥ (रतिभवनात्परिजनो मसृणं मणि-मेखला नितम्बात् । लज्जा हृदयात् समपसरन्ति समकं शशिमुखीनाम् ॥) Note : The printed text shows here loss of letters by dots. The conjectural reading 'samaam' (Sk : 'samakam') has been supplied by me. 27) (p. 92) Rehai mihirena naham...... रेहइ मिहिरेण णहं रसेण कव्वं सरेण जोव्वणों । अमएण धुणीधवओ तुमए णरणाह भुवणमिणं ॥ (राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् । अमृतेन धुनीधवस्त्वया नरनाथ भुवनमिदम् ॥) Note: This gatha is first cited by Rājānaka Tilaka in his commentary called Udbhataviveka (p. 12). 28)* (p. 92) Dhammaja: ena karna vi....... . धम्मज्जणेण काण वि काण वि अत्थज्जणेण वोलेइ । कामज्जणेण काण वि काण वि एमेअ संसारो ॥ (धर्मार्जनेन केषामपि केषामप्यर्थार्जनेन गच्छति । कामार्जनेन केषामपि केषामप्येवमेव संसारः ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy