SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 437 4)* Mahila-sahassa-bharie...... (p. 7) महिला-सहस्स-भरिए तुह हिअए सुहअ सा अमाअंती। दिअहं अणण्णअम्मा अंगं तणुअं पि तणुएइ ॥ (महिला-सहस्रभृते तव हृदये सुभग सा अमान्ती। दिवसमनन्यकर्मा अङ्गं तनुकमपि ( = तन्वपि) तनूकरोति ॥) -GS II. 82 5)* Gaanam ca mattameham...... (p. 10) गअणं च मत्तमेहं धारालुलिअज्जुणाई अ वणाई। णिरहंकार-मिअंका हरंति णीलाओं अणिसाओ॥ (गगनं च मत्तमेचं धारालुलितार्जुनानि च वनानि । निरहङ्कार-मृगाङ्का हरन्ति नीलाश्च निशाः॥) -Gaüdavaho v. no. 406 6) Arasa (-alasa-) siromani dhuttanam...... (p. 18) अरस-(अलस-) सिरोमणि धुत्ताण अग्गिमो पुत्ति धणसमिद्धिमओ। इइ मणिरण णअंगी पप्फुल्ल-विलोअणा जाआ॥ (अलस-शिरोमणिधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्ल-विलोचना जाता ॥) -Cited in KP (p. 135); GS (W) 970 Pamt hia na ettha sattha ...... (p.118) पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उग्गअ-पओहरं (पा. भे. उण्णअ-पओहरे)पेक्खिऊण जइ वससि ता वससु॥ (पथिक नात्र त्रस्तरमस्ति मनाक् प्रस्तर-स्थले ग्रामे। उद्गत-पयोधरं (उन्नत-पयोधरौ)प्रेक्ष्य यदि वससि तद्वस ॥) 7) Note : This gathā is earlier cited in KP (p. 133) -GS (W) 879 8)• Tam tana sirisahoara...... (p. 18) तं ताण सिरिसहोअर-रअणाहरणम्मि हिअअमेक्करसं। बिबाहरे पिआण णिवेसिअंकुसुमबाणेण ॥ (तत्तेषां श्री-सहोदर-रत्नाहरणे/-रत्नाभरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुम-बाणेन ॥) –Visamabānalilāyām; GS (W) 988
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy