SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 430 Prakrit Verses'in Sanskrit Works on Poetics The metre of this verse is Vasantatilakā. 45) [ Sanskrit-Prakritayorbhāsayoh slesam udaharati-] (p. 513) महदेसुरसंधम्मे तमवसमसङगमाहरणे। हरबहुसरणं तं चित्तमोहमावसरउमे सहसा ॥ (संस्कृतपक्षे, महदे सुरसंधम् मे तम् अव समासङगम् आगमाहरणे । हर बहुसरणं तं चित्तमोहम् अवसरे उमे सहसा ॥ प्राकृतपक्षे, मह देसु रसं धम्मे तमवसं आसं गमागमा हर णे। हरबहु सरणं तं चित्तमोहं अवसरउ मे सहसा ॥ (मम देहि रसं धर्मे तमोवशाम् आशां गमागमात् हर नः। हरवधु शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥) -Anandavardhana's Devisatāka. 76 46) [Vakyagāmupamāna-luptām udāharati-] (p. 567) सअल-करण-पर-वीसाम-सिरि-विअरणं ण सरस-कव्वस्स। . दीसइ अह व णिसम्मइ सरिसं अंसंसमेतेण ॥ (सकल-करण-पर-विश्रम-श्री-वितरणं न सरसकाव्यस्य । दृश्यतेऽथवा निशम्यते ( = श्रूयते) सदृशमंशांशमात्रेण ॥) -GS (W) 995 The metre of this verse is mukhavipulā (gatha) 47) [ Dharmopamānayorlope vrttau vakye ca drsyate-] (p. 574) ढुंढल्लंतो मरिहिसि कंटअ-कलिआई केअइवणाई । मालइ-कुसुम-सरिच्छं भमर भमंतो न पाविहिसि ॥ (भ्रमन् ( = गवेषयन्) मरिष्यसि कण्टक-कलितानि केतकीवनानि । मालती-कुसुम-सदक्षं भ्रमर भ्रमन् न प्राप्स्यसि ॥) -GS (W)985 This gātha is for the first time cited by Abhinavagupta in his Loca na 'conn:ntary on Dhvanyaloka (p. 274) as an example of aprastuta-pratamsidavani. The term dhundhullanto ' is the present participle of dhundhulla, an adesa for — bhrama' or gavesa (vide Hemacandra's Prakrit Grammar IV. 161; 189). Balabodhini accepts the readings tuntunnanto (Sk; tuntunayamānah) and further observes :
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy