SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 32) [ Vacanasya ( vyanijkatvam) yathā-] (p. 176) ताणं गुणग्गहणाणं ताणुवकंठाण तस्स पेम्मस्स । ताणं भणिआणं सुंदर एरिसिअंजाअमवसाणं ॥ (तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः । तासां भणितीनां तेषां भणितानां सुन्दर ईदृशं जातमवसानम् ॥) -GS (W) 940 33) [ Tatra dirigmātram udahriyate-] (p. 187) खण-पाहुणिआ देअर जाआए सुहअ कि पि ते भणिआ। रु अइ पडोहर-वलहीघरम्मि अणुणिज्जउ वराई॥ (क्षण-प्राधुणिका देवर जायया सुभग किमपि ते भणिता । रोदिति गृहपश्चाद्भाग-वलभीगृहेऽनुनीयतां वराकी ॥) -GS (W) 963 Weber reads 'gharopamtaphalini-gharammi' (Sk : grhopānta-phalinigrhe) in place of _ 'padohara ' etc. 34) [ Asundaram ( madhyama-kävyam-udāharati ) yathā—] (p. 211) वाणीरकुडंगुड्डीण-सउणि-कोलाहलं सुणंतीए। घर-कम्म-वावडाए वहूएँ सीअंति अंगाई॥ (वानीर-कुजोड्डीन-शकुनि-कोलाहलं शृण्वत्याः। गृहकर्मव्यापृताया वध्वाः सीदन्त्यङगानि ॥) This gātha is first cited in Dhvanyaloka (p. 282) ... -GS (W) 874 35) [Vacya-vyarigyayoh visaya-bhedam āha-] . (p. 244) कस्स व ण होइ रोसो ठूण पिआए सव्वणं अहरं । सभमरपउ मग्याइरि वारिअवामे सहसु एहि ॥ (कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥) -GS (W) 886 This gāthā is first cited in Dhvanyāloka (pp. 76-77) pačimagghāini (Sk : padmāghra In place of —'paümagghāiri' we have the variant yini).
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy