SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 425 28) [ Yatha va-1 (p. 164) विहलंखलं तुमं सहि दठूण कुडेण तरलतरदिटिं। वारप्फंस-मिसेण/-णिहेण अ अप्या गुरूओ त्ति पाडिअ विहिण्णो ॥ (विशृङखला/विह्वलाङ्गां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम् । द्वार-स्पर्श-मिषेण/निभेन चात्मा गुरुक इति पातयित्वा विभिन्नः ॥) -GS (W) 880 GS (W) reads. vihalakkhaṇam.' in place of vihalamkhalam’: 29) [ Kavi-nibaddha-vaktr-praudhokti-mātra-siddhendlamkarenālamkārasya vyaktim udāharati--) (p. 165) जोण्हाएँ महु-रसेण अ विइण्ण-तारुण्ण-ऊसुअमणा सा। वुड्ढा वि णवोढ विअ परवहुआ अहह हरइ तुह हिअअं॥ (ज्योत्स्नया मधरसेन च वितीर्ण-तारुण्योत्सकमनाः सा। वृद्धापि नवोढेव परवधुका अहह हरति तव हृदयम् ॥) -GS (W) 984 Weber reads the second half as वुड्ढा वि णवोढ व्व परवहू अह हरइ तुह हिअअं ॥ (वृद्धापि नवोढेव परवधूरथ हरति तव हृदयम् ॥) 30) [Padaikadeśa-racanā-varneșvapi rasādayaḥ Tatra prakrtyā yathā-] (p. 168) रंइ-केलि-हिअ-णिअंसण-कर-किसलअ-रुद्ध-णअण-जुअलस्स । रुदस्स तइअ-णअणं पव्वइ-परिउंबिअं जअइ ॥ (रति-केलि-हृत-निवसन-कर-किसलय-रुद्ध-नयन-युगल स्य । रुद्रस्य तृतीयनयनं पार्वती-परिचुम्बितं जयति ॥) -GSV.55 31) [ Sambandhasya ( vyanjakatvan ] yathā-] गामारह म्हि गामे वसामि णअरट्टिइं ण आणामि । णाअरिआणं पइणो हरेमि जा होमि सा होमि ॥ (ग्रामरुहास्मि ग्रामे वसामि नगरस्थिति न जानामि । नागरिकाणां पतीन् हरामि या भवामि सा भवमि ॥) GS (W)705
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy