SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 424 Prakrit Verses in Sanskrit Works on Poetics 24) [Kavi-praudhokti-mātra-siddhenālāmkarenalamkārasya vyaktim udāharati-] (p. 161) सो मुद्ध/सुद्ध-सामलंगो धम्मिल्लो कलिअ-ललिअ-णिअ-देहो। . तीए खंधाहि बलं गहिअलहिअ सरो सुरअ-संगरे जअइ । (स मुग्ध/शुद्ध-श्यामलाङ्गो धम्मिल्लः कलित-ललित-निज-देहः । तस्याः स्कन्धान बलं गृहीत्वा/लब्ध्वा स्मरः सुरत-सङ्गरे जयति ॥) -GS (W) 998 25) [Kavi-nibaddha-vaktr-praudhokti-mātra-siddhena vastuna vastuno vyaktim udā harati-] __ (p. 162) णव-पुण्णिमा-मिअंकस्स सुहअ को तं सि भणसु मह सच्चं । का सोहग्ग-समग्गा पओस-रअणि व्व तह अज्ज ॥ (नव-पूर्णिमा-मृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम् । का सौभाग्यसमग्रा प्रदोष-रजनीव तवाद्य ॥) -GS (W) 986 26) [ Kavi-nibaddha-vaktr-praudhokti-mātra-siddhena vastunālamkarasya vyaktim udáharati- ] (p. 163) सहि णव-णिहुवण-समरम्मि अंकवाली-सहीए णिबिडाए। हारो णिवारिओ च्चिअ उच्छीरंतो तदो कहं रमिअं॥ (सखि नव-निधुवन-समरे अङ्कपाली-सख्या निबिडया। हारो निवारित एवोच्छ्रीयमाणस्ततः कथं रमितम् ॥) -GS (W) 996 S. P. Bhattacharya pertinently observes: "Different commentators give different chāyā indicative of different readings उघ्रियमाणः, उद्वर्तमानः, उच्चरन्, उच्चलन in the original gāthā text. Rucaka's chayā उच्छियमाण: is what has been adopted by Vaidyanatha." Foot-note No. 104 to Ullasa IV of the Kavyaprakāsa-sairketa, edited by him and published in COJ, Vol. II Nos 6, and 12. 27) (Kavi-nibaddha-vaktn-praudhokti-matra-siddhenalamkarena vastuno vyaktim udā harati-] (p. 163) पविसंती घरदारं घरवार विवलिअवअणा विलोइऊण पहं। खंघा खंधे मोत्तूण घेत्तूण घडं हा हा गट्ठो त्ति रुअसि सहि किं ति ॥ (प्रविशन्ती गृहद्वारं विवलित-वदना विलोक्य पन्थानम् ।। स्कन्धात/स्कन्धे मुक्ता/गृहीत्वा घटं हा हा नष्ट इति रोदिषि सखि किमिति ॥) -GS (W)960
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy