SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 420 Prakrit Verses in Sanskrit Works on Poetics 9) [ Prastava-vaisistyat vacyasya vyanjakatvam] (p. 77) सुव्वइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमेत्तेण। एमेअ किं ति चिट्ठसि ता सहि सज्जेसु करणिज्जं ॥ (श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहर-मात्रेण । एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ॥) -GS (W) 962 10) [ Kala-vaisis tyād vācyasya vyanjakatvam-] (p. 79) गुरुअणपरवस पिअ किं भणामि तुह मंदभाइणी अहकं (? अहअं)। अज्ज पवासं वच्चसि वच्च स जेव्व सुणसि करणिज्जं ॥ (गुरु-जन-परवश प्रिय किं भणामि तव मन्दभागिन्यहकम् ( " न्यहम् ") अद्य प्रवासं व्रजसि व्रज स्वयमेव शृणोषि करणीयम् ॥) ___-GS (W) 851 11) [Vastumatram yathā-] (p. 133) पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। . उष्णअपओहरं पेक्खिऊण जइ वससि ता वससु॥ (पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उन्नत-प योधरं (पक्षे-पयोधरां)प्रेक्ष्य यदि वससि तद् वस ॥) -GS (W) 879 Hemacandra ( Kāś, p. 67 ) repeats this example. Kalpalatāviveka (p. 141) reads ‘uggaa' for ' unnaa'. (p. 135) 12) [Dvāda sa-bhedo’rtha-śaktyudbhavo dhvanih kramenoda haranam (7-odaharanāni) Svatah-sambhavinā vastuna vastuno vyaktim udāharati) ). अलससिरोमणि धुत्ताण अग्गिमो पुत्ति धणसमिद्धिमओ। इअ भणिएण णअंगी पप्फुल्लविलोअणा जाआ ॥ (अलसशिरोमणिधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङगी प्रफुल्ल-विलोचना जाता ॥) -GS (W) 970
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy