SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 419 4) [ Adi-grahanat (Kalo vyaktih svarādayah " iti mulasthādipada gråhyasyābhinayasya niyamakatvam udāharati 'Eddaha ' iti] : (p. 67) एदहमेत्त-त्थणिआ एहहमेत्तेहिं अच्छिवत्तेहिं । एइहमेत्तावत्था एइहमेत्तेहिं दिअहेहिं ॥ (एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैदिवसः ॥) -GS (W) 973 5) [Kramenodaharanāni (Vaktx-vaisistyāt vacyasya vyarigyatvam ] ___ (p. 73) अइपिहुलं जलकुंभ घेत्तूण समागदम्हि सहि तुरिअं । सम-सेअ-सलिल-णीसास-णीसहा वीसमामि खणं ॥ (अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् । श्रम-स्वेद-सलिल-निःश्वास-निःसहा विश्राम्यामि क्षणम् ॥) -GS (W) 881 : 6) [ Boddhavya-vaisistyāt vacyasya vyanjakatvam-] (pp. 73-74) ओण्णिइं/णिण्णिदं दोब्बल्लं चिता अलसत्तणं सणीससि । मह मंदभाइणीए केरं/कए सहि तुह वि/तुम पि अहह परिहवइ ॥ (औन्निद्रयं निन्द्रियं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् । मम मन्दभागिन्याः संबन्धि कृते सखि तव त्वामप्यहह परिभवति ॥) -GS (W) 956 ... 7) [Vakya-vaisistyat vacyasya vyanjakatvam-] (p. 75) तइआ मह गंडत्थल-णिमिअं दिठ्ठि ण णेसि अण्णत्तो। एण्डि सच्चेअ अहं ते अ कवोला ण सा दिटठी॥ (तदा मम गण्डस्थल-स्थापितां न्यस्तां दष्टि न नयस्यन्यतः । इदानीं सैवाहं तौ च कपोलौ न सा दृष्टिः ॥) -GS (W)939 8) [ Anya-samidhi-vaisistyat vacyasya vyarijakatvam-J (p. 77) णोल्लेइ अणोल्लमणा अत्ता मं घर-भरम्मि सअलम्मि। खणमेत्तं जइ संझाएँ होइ ण व होइ वीसामो ॥ (नुदत्यनामनाः श्वश्रुर्मा गृहभरे सकले। क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रमः ॥) -GS(W) 875
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy