SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 416 Prakrit Verses in Sanskrit Works on Poetics 375) Vevai jassa savidiam...... (p. 701, v. 447) वेवइ जस्स सविडिअं वलिउं महइ पुलआइअ-त्थण-अलसं। पेम्म-सहाव-विमुहिरं वीओ-वास-गमणूसुअं वामद्धं ॥ (वेपते यस्य स- वीडितं ( = सव्रीड)वलितुं काङक्षति पुलकायित ( = उल्लसित-) स्तन-कलशम् । प्रेम-स्वभाव-विमुग्धं द्वितीयावकाश-गमनोत्सुकं वामार्धम् ॥) -Setu I. 6 376) Nava-pallavesu lolai...... (p. 707, v. 455) णव-पल्लवेसु लोलइ घोलइ विडवेसु वलइ/चलइ सिहरेसु । थवइ (?ठवइ) थवएसु अ तहा (?चलणे)वसंत-लच्छी असोअस्स ॥ (नव-पल्लवेषु लोलति घूर्णते विटपेषु वलते/चलति शिखरेषु । स्थापयति स्तबकेषु च तथा (?चरणौ) वसन्तलक्ष्मीरशोकस्य ॥) This is the same gatha, with two minor variant readings, Vide S. No. 159, as cited (on p. 528) above. In the first half it reads "valai' for 'calai' and in the second half, 'a taha' for ' calane'. 377) Na hu navaram divasiha...... (p. 711, v. 462) ण हु णवरं दीव-सिहा-सारिच्छ चंपएहि पडिवण्णं। कज्जल-कज्जं पिकअं उअरि भमंतेहिं भमरेहि ॥ (न खलु केवलं दीप-शिखा-साक्ष्यं ( = सादृश्यं) चम्पकैः प्रतिपन्नम् । कज्जल-कार्यमपि कृतमुपरि भ्रमद्भिभ्रमरैः ।) 378) Tie damsana-suhae...... ... (p. 724, v. 485) तीए सण-सुहए पणअ-क्खलण-जणिओ मुहम्मि मणहरे । रोसो वि हरइ हिअ मअपंको व्व मिअलंछणम्मि णिसण्णो ।। (तस्या दर्शन-सभगे प्रणय-स्खलन-जनितो मखे मनोहरे। रोषोऽपि हरति हृदयं मदपङ्क इव मृग-लाञ्छने निषण्णः ॥) -(Sarvasenasya) Harivijaye 379) Kim guru-jahalam aha thana... .. (p. 725, v. 487) किं गुरु जहणं अह थण-भरो ति भाअ-(? णिअ-) कर-अलग्ग-तुलिआए । विहिणो खुत्तंगुलिमग्ग-विब्भमं वहइ से तिवली ॥ (किं गुरु जघनमथ स्तनभर इति भाग-(? निज-) कर-तलाग्रतुलितायाः । विधेः खात (? निमग्न-) अङगुलि-मार्ग-विभ्रमं वहति अस्यास्त्रिवली ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy