SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 370) Jānai sineha bhaniam.. (p. 695, v. 417) जाणइ सिणेह भणिअं मा रअणिअरि त्ति मे जुउच्छसु वअणं । उज्जाणम्मि वणम्मि अ जं सुर्राह तं लआण घेप्पइ कुसुमं ॥ ( जानकि स्नेह - भणितं मा रजनीचरीति मे जुगुप्सस्व वचनम् । उद्याने वने च यत् सुरभि तल्लतानां गृह्यते कुसुमम् ॥ ) - Setu XI. 119 (p. 698, v. 433) पुरिस- सरिसं तुह इमं रक्खस- सरिसं कअं णिसाअर- वइणा । कह ता. चितिज्जतं / चितिअ-सुलहं महिला सरिसं ण संपडइ मे मरणं ॥ ( पुरुष - सद्दशं तवेदं राक्षस- सद्दशं कृतं निशाचरपतिना । कथं तावत् चिन्त्यमानं / चिन्तित -सुलभं महिला-सदृशं न संपद्यते मे मरणम् - Setu XI. 105 371) Purisa-sarisam tuha imam...... 372) Cattara - gharini pia-damsanā...... (p. 699, v. 437) चत्तर- घरिणी पिअ-दंसणा अ बाला पउत्थवइआ अ । असई अझिआ दुग्गआ अण खंडिअं सीलं ॥ ( चत्वर- गृहिणी प्रियदर्शना च बाला प्रोषित-पतिका च । असती प्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् 374) Bahu-vallahassa jā hoi...... -Cf. GS I. 36 The GS reads “ taruni' for bālī; and Saajjia for saajjhiā-both these are synonyms. 373) Jaha icchā taha ramiam ..... (p. 700, v, 443) जह इच्छा तह रमिअं जाओ पत्ता पई गआ धूआ । घर - सामिअस्स अज्ज वि सकोउहल्लाइँ अच्छीइं ॥ ( यथेच्छा तथा रमितं जाया प्राप्ता पतिं गता दुहिता । गृहस्वामिनोऽद्यापि सकौतुहलान्यक्षीणि (सकौतूहलेऽक्षिणी ) | ) (p. 701, v. 446) बहु-वल्लहस्स जा होइ वल्लहा कह वि पंच दिअहाई । सा किं छट्ठ मग्गइ कत्तो मिट्ठे च बहुअं च ॥ ( बहु-वल्लभस्य या भवति वल्लभा कथं कथमपि पञ्च दिवसानि । साकि षष्ठं मार्गयते कुतो मृष्टं / मिष्टं च बहुकं च ॥) -GS I. 72 415
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy