SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 405 318) Ania-pulaubbheo... .. (p. 673, v. 330) आणिअ-पुलउब्भेओ सवत्ति-पणअ-परिधूसरम्मि वि गरुए । पिअदंसणे पवड्डइ मण्णुटाणे वि रुप्पिणीअ पहरिसो॥ (आनीत-पुलकोद्भेदः सपत्नी-प्रणय-परिधूसरेऽपि गुरुके । प्रिय-दर्शने प्रवर्धते मन्यु-स्थानेऽपि रुक्मिण्याः प्रहर्षः ॥) -(Sarvasenasya) Harivijaye 319) Gharinia akaiavvam...... (p. 673, v. 331) घरिणीअ अकइअव्वं चटुअं( चडुआरं) पिअअमे कुणंतम्मि । अकअत्थाई पि जाआइ झंति (झत्ति) सिढिलाई अगाई॥ (गृहिण्या अकैतवं चटुकं (? चटुकारं) प्रियतमे कुर्वाणे (सति)। अकृतार्थान्यपि जातानि झटिति शिथिलान्यङगानि ॥) 320) Tamba-muha-kaahoa...... (p. 673, v. 332) तंबमुहकआहोआ जह जह थणआ किलेंति (? विणेति) कुमरीणं । तह तह लद्धावासो व्व वम्महो हिअअमाविसइ ॥ (ताम्र-मुख-कृताभोगौ यथा यथा स्तनौ क्लाम्यत. (? विनिरितः ) -कुमारीणाम् । - तथा तथा लब्धावास इव मन्मथो हृदयमाविशति ॥) -Cf. Kalpalatā-viveka (p. 18 1 23); GS (W) 954 321) Na vi taha chea-raaim...... (p. 674, v. 333) ण वि तह छेअ-रआइ हरंति पुणरुत्त-राअ-रमिआई। जह जत्थ व तत्थ व जह, व तह व सब्भाव-रमिआई ॥ (नापि तथा छेक-रतानि हरन्ति पुनरुक्त-राग-रमितानि । यथा यत्र वा तत्र वा यथा वा तथा वा सद्भाव-रमितानि ॥) -Cf. GS III. 74 . 322) Tam pulaiampi pecchai...... (p. 674, v. 336) तं पुलइअं पि(?पुलइअम्मि) पेच्छइ तं चिअ णिज्झाइ तीअ गेण्हइ गोतं। ठाइ अ तस्स समअणे अण्णम्मि वि चितिअम्मि सच्चिअ हिअए॥ (तां दृष्टामपि ( ? प्रलोकिते) प्रेक्षते तामेव निर्ध्यायति तस्या गृहणाति गोत्रम् । तिष्ठति तस्य समदने अन्यस्मिन्नपि विचिन्तिते सैव हृदये ॥) -Setu XI. 10
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy