SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 403 309) Ņaccihini nado pecchihii.... (p. 670, v. 319) metrically defective. The verse, as printed in the texi, would seem to be corrupt, and Tentatively the text may be corrected as follows: णच्चिहिइ णडो पेच्छिहिइ जणवओ भोइओ विसिहिइ । जइ रंग-विहडणअरी गहवइधूआ ण वच्चिहिइ ॥ (नतिष्यते नटः प्रेक्षिष्यते जनपदो ग्रामप्रधानो विदूषयिष्यति । यदि रङ्गविघटनकरी गृहपतिदुहिता न व्रजिष्यति ॥) 310) Thoārñąha-mahu-ma....... (p. 670, v. 321) थोआरूढ-महु-मआ खण-पम्हट्ठावराह-दिण्णुल्लावा । हसिऊण संठविज्जइ पिएण संभरिअ-लज्जिआ कावि पिआ॥ (स्तोकारूढ-मधु-मदा क्षण-विस्मृतापराध-दत्तोल्लापा। हसित्वा संस्थाप्यते प्रियेण संस्मृत-लज्जिता कापिप्रिया ॥) 311) Dittha kaviarunaa...... (p. 671, v. 322) दिट्ठा कुविआणुण (?णि)आ पिआ सहस्स-जण-पेल्लणं पि विसहि। जस्स णिसण्णाइ उरे सिरीऍ पेम्मेण लहुइओं अप्पाणो ॥ (दष्टा कुपिताननीता प्रिया सहस्र-जन-प्रेरण ( = पीडन)मपि विसोढम । यस्य निषण्णयोरसि श्रिया प्रेम्णा लघूकृत आत्मा ॥) 312) Kuviao vi pasannao...... (p. 671. V. 324) कुविआओ वि पसण्णाओ ओरण्णमुहीओ वि समाणीओ। जह गहिआ तह हिअअं, धारति अ णिव्व (? व्वु)ई बाला ॥ (कुपिता अपि प्रसन्ना अवरुदितमुख्योऽपि समानाः । यथा गृहीतास्तथा हृदयं धारयन्तीव निर्वृति बालाः ॥) Note : The gatha and its cchāyā are reproduced here from the printed text. As it is, the text does not yield a satisfactory meaning. The Dhvanyaloka (p. 143) correctly presents the gātha : कुविआओं पसण्णाओ ओरुण्णमुहीओं विहसमाणीओ। जह गहिआ तह हिअअं हरंति उच्छण्ण- उच्छिण्ण-महिलाओ ॥ (कुपिताः प्रसन्ना अवरुदित-मुख्यो विहसनन्यः । यथा गृहीतास्तथा हृदयं हरन्ति उत्सन्न उच्छिन्न ( = स्चैरिण्यो) महिलाः ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy