SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 398 Prakrit Verses in Sanskrit Works on Poetics 284) Dumemti je muhttam ..... ___ (p. 655, v. 286) दूर्मेति/णूमेंति जे मुहत्तं कुविरं दास व्व जे पसाएंति । ते च्चिअ महिलाण पिआ सेसा सामि च्चिअ वराआ॥ (दुन्वन्ति/गोपायन्ति ये मुहूर्त कुपितां दासा इव ये प्रसादयन्ति । त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः ॥) -GSI.91 285) Sura-Kusumehim kalusiam...... (p. 655, v. 287) सुर-कुसुमेहि कलुसि जइ तेहिं चिअ पुणो पसाएमि तुमं । तो पेम्मस्स किसोअरि अवराहस्स अ ण मे कअं अणुरूअं॥ (सुर-कुसुमैः कलुषितां यदि तैरेव पुनः प्रसादयामि त्वाम् । ततः प्रेम्णः कृशोदरि अपराधस्य च न मे कृतमनुरूपम् ॥) - (Sarvasenasya) Harivjaye 286) Sakaaggaha-tamsunnāmi anand :... (p. 656, v. 288) सकअग्गह-तंसुण्णामिआणणा पिअइ पिअअम-विइण्णं । थोअं थोअं रोसोसहं व माणसिणी मइरं ॥ (स-कचग्रह-त्र्यंसोन्नमितानना पिबति प्रियतम-वितीर्णाम् । स्तोकं स्तोकं रोषौधममिव मानिनी मदिराम् ॥) -Cf GS VI. 50 The GS reads — rahasuttanianianana' (Sk : rabhasottānitānana') and ua manini ' Sk: Pasya mānini) for ' mānasina ' (?ni). 287) Avo dukkaara . ... ____(p. 657, v. 291) अव्वो दुक्करआरअ पुणो वि तत्ति करेसि गमणस्स। अज्ज वि ण होति सरला वेणीअ तरंगिणो चिउरा/चिहरा॥ (हंहो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य। अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः ॥) -GS III. 73 288) Avasa-hivajano paina...... (p. 664, v. 298) अवस हिअ (?अवसहिओं / ओसहिअ-) जणो पइणा सलाहमाणेण एच्चिरं हसिओ। चंदो त्ति तुज्झ मुह-समुह-दिण्ण-कुसुमंजलि-विलक्खो ॥ (अवश-हत (? आवसथिको/आवसथिक)-जनः पत्या श्लाघमानेनेयच्चिरं हसितः। चन्द्र इति तव मुख-संमुख-दत्त-कुसुमाञ्जलि-विलक्षः॥)। -Cf. SP XXXIV (p. 1195) . -GS346
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy