SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 395 270) Gahavai-suena samaam...... (p. 645, v. 259) गइवइसुएण सम सच्चं अलिअं व किं विरेण । धण्णाइ हलिअ-कुमारिआइ जणम्मि जणवाओ॥ (गृहपति-सुतेन समकं ( = समं) सत्यमलोकं वा किं विचारेण । धन्याया हालिक-कुमारिकाया जने जनवादः ॥) 271) Paa-padananam muddhe...... __ (p. 645. V. 260) पाअ-पडणाणं मुद्धे रहस-वलामोडि-अच्चिअव्वाणं । दसण-मेत्त-पसिज्जिरि चुक्का बहुआण सोक्खाणं ॥ (पाद-पतनानां मुग्धे रभस-हाचितव्यानाम् । दर्शन-मात्र-प्रसादनशीले भ्रष्टा बहूनां सौख्यानाम् ॥) -Cr. GS V. 65 The GS reads the gătha as follows: पाअपडणाणं मुद्धे रहस-बलामोडि-चुंबिअव्वाणं। दसणमेत्त-पसण्णे चुक्कासि सुहाण बहुआणं ॥ (पादपतनानां मुग्धे रभस-बलात्कार-चुम्बितव्यानाम्/चुम्बितानाम् । दर्शनमात्र-प्रसन्ने भ्रष्टासि सुखानां बहुकानाम् ॥) 272) Karana-gahio vi mae...... (p. 646, v. 261) कारण-गहिओ वि मए माणो एमेअ जं समोसरिओ। अत्थक्क-प्फुल्ल अंकोल्ल तुज्झ तं मत्थए पडउ ॥ (कारण-गृहीतोऽपि मया मान एवमेव यत् समपसृतः। अकस्मात्-फुल्ल ( = पुष्पित) अङकोठ तव तन्मस्तके पततु ॥) -Cf. GS (W) 779 273) Jattha na ujjagarao...... (p. 646, v. 262) जत्थ ण उज्जागरओ जत्थ ण ईसा विसूरणं माणम् (?माणो)। सम्भाव-चाटुअं(? चाडुअं)जत्थ पत्थि हो तहिं णत्थि ॥ (यत्र नोज्जागरको यत्र नेा खेदो मानः । सद्भाव-चाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति ॥) -Cf. GS (W) 829
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy