SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses, in Sanskrit Works on Poetics 387 231) Jaha jaha se pariumbai...... (p. 633, v. 214) जह जह से परिउंबइ, मण्णु-भरिआई णिहुवणे दइओ। अच्छीइं उवरि उवरि तह तह भिण्णाई विगलंति ॥ (यथा यथा तस्याः परिचुम्बति मन्यु-भृतानि निधुवने दयितः। अक्षीण्युपर्युपरि तथा तथा भिन्नानि विगलन्ति ॥) 232) Mana-duma-parusa-pavanassa...... (p. 633, v. 215) माण-दुम-परुस-पवणस्स मामि सव्वंग-णिव्वुदि-(णिन्वुइ.) अरस्स। उवऊहणस्स भई रइ-णाडअ-पुन्वरंगस्स ॥ (मान-द्रुम-परुष-पवनस्य सखि सर्वाङग-निर्वृति-करस्य । उपगृहनस्य भद्रं रति-नाटक-पूर्वरङ्गस्य ॥) -GS IV. 44 233) Ņā sam va sā kavole...... (p. 634, v. 218) णासं व सा कवोले अज्ज वि तह दंत-मंडलं बाला। उन्भिण्ण-पुलअ-वइ-वेढ-परिग रक्खइ वराई ॥ (न्यासमिव सा कपोलेऽद्यापि तव दन्त-मण्डलं बाला। उद्भिन्न-पुलक-वृति-वेष्ट-परिगतं रक्षति वराको ।) -GSI.96 234) Pavanuvvellia-sāhuli... (p. 634, v. 219) पवणुव्वेल्लिअसाहुलि ठए सु ठिअ-दंत-मंडले ऊरू । चडुआरअं पई मा हु पुत्रि जणहासिकं कुणसु ॥ (पवनोद्वेल्लित-वस्त्रे स्थगय स्थित-दन्तमण्डले ऊरू। चटुकारकं पति मा खलु पुत्रि जन-हास्य हसितं कुरु ॥) Compare this gātha with “ Väuvvllia-săuli” etc, (GS VII. 5) .. 235) Danta-kkhaam kavole...... (p. 634, v. 220) दंत-क्ख कवोले कअग्गहुव्वेल्लिओ अ धम्मिल्लो। परिघुम्मिरा अ ट्ठिी पिआगमं साहइ वहूए । (दन्तक्षतं कपोले कचग्रहोल्लितश्च धम्मिल्लः। परिघूर्णनशीला च दृष्टिः प्रियागमं कथयति वध्वाः॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy