SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 384 Prakrit Verses in Sanskrit Works on Poetics 216) pāņi-ggahane ccia pavvaia...... (p. 627, v. 188) पाणिग्गहणे च्चिअ पव्वईअ णाअं सहीहि सोहग्गं । पसुवइणा वासुइ-कंकणम्मि ओसारिए दूरं ॥ (पाणिग्रहण एव पार्वत्या ज्ञातं सखीभिः सौभाग्यम्। पशुपतिना वासुकि-कङ्कणेऽपसारिते दूरम् ॥) -GS I. 69 217) Uvvahai daia-gahia ...... (p. 627, v. 189) उन्वहइ दइअ-गहिआहरो-झिज्जंत-रोस-पडिराअं। पाणोसरंत-मइरं चस व णिों मुहं बाला॥ (उद्वहति दयित-गृहीताधरोष्ठ-क्षीयमाण-रोष-प्रतिरागम् । पानापसरन्मदिरं चषकमिव निजं मुखं बाला ॥) Note : The Gaidavaho reads-'मइरं व फलिअ-चस इमा वअणं' [-मदिरमिव स्फटिक-चषकम् इयं वदनम्] -Gaidavaho 690 218) Mamgala-valaan jiam...... (p. 627, v. 190) मंगल-वलअं जीव रक्खि अंजं पउत्थ-वइआइ। पत्त-पिअ-दंसणूससिअ-बाहुलइआइ तं भिण्णं ॥ (मङगल-वलयं जीवितमिव रक्षितं यत् प्रोषित-पतिकया। प्राप्तप्रियदर्शनोच्छ्वसित-बाहुलतिकायां तद् भिन्नम् ॥). 219) Na muammi mue vi pie...... ___ (p. 628, v. 191) ण मुअम्मि ( ? मुअम्हि) मुए वि पिए दिट्ठो उण पिअअमो जिअंतीए । इअ लज्जा अ पहरिसो तीए हिअए ण संमाइ ॥ (न मृतास्मि मृतेऽपि प्रिये दृष्टः पुनः प्रियतमो जीवन्त्या। इति लज्जा च प्रहर्षस्तस्या हृदये न समाति ॥) 220) Rai-viggahammi kunthi...... (p. 628, v. 193) रइ-विग्गहम्मि कुंठोकआओ धाराओ पेम्म-खग्गस्स । अण्णम व्व णिसिज्जति माण-साणीऍ मिहुणाणं ॥ (रतिविग्रहे कुण्ठीकृता धाराः प्रेम-खड्गस्य । अन्यमया इव निषिज्जति मानशाण्यां मिथुनानाम् ॥) Note: The second half of this gātha is restored with the help of Sangāraprakāsa, verse “ Raiviggahami" etc., p. 981.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy