SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 373 165) Rana-dujjao dahamuho.. ... (p. 543, v. 225) रण-दुज्जओ दहमहो सुरा अवज्झा अ(? अहो) तिहुअणस्स इमो । पडइ अणत्थो ति फुडं विहीसणेण फुडिआ(? फुरिआ)हरं णीससि ॥ (रण-दुर्जयो दशमुखः सुरा अवध्या अहो त्रिभुवनस्यायम् । पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिता-(? स्फुरिता-)धरं निःश्वसितम् ॥) 166) Nāvājjhai duggejjhiū ...... (p. 548, v. 232) This verse is quite corrupt, especially its third quarter. It may tentatively be restored as follows: णावज्झइ दुग्गेज्झिआ दिट्टम्मि जम्मि भिउडिआ जत्थ ण अव्वाहारओ धिप्पइ आहासत्तए (? आहासंतए)। विच्छुहइ अहिणिदए (? अह णिहाए) जत्थ ण सो वअंसिआ तं मे कहंतु माणसं जइ मे इच्छहि (? इच्छह) जीअअं(? जीइअं) ॥ (नाबध्यते दुाह्या दृष्टे यस्मिन् भ्रूकुटिका यत्र न अ-व्याहारो गृह्यते आभाषमाणे । विक्षुभ्यति अथ निद्रायां यत्र न सो वयस्याः तं मे कथयन्तु (मानक = ) मानं यदि मे इच्छथ जीवितम् ॥) 167) Dai.sanavaliam dadhakain...... (p. 549, v. 233) दसण-वलिअंदढकं, विबंधणं दीहरं सुपरिणाहं । होइ घरे साहीणं मुसलं धण्णाणं महिलाणं ॥ (दंशन-वलितं दृढकं विबन्धनं दीर्घ सुपरिणाहम् । भवति गृहे स्वाधीनं मसलं धन्यानां महिलानाम् ॥) Cf. Vajjālagga No. 538 Note : In Vajjalagga, the gā thā reads Candana' for ' Dam sana', 168) Asaiamannāena....... (p. 549, v. 234) आसाइअमण्णाएण जेत्तिअं तेत्तिअंच विहिणम् (? तेत्तिएण बंध) दिहिं । ओरमसु वसह एप्हि रविखज्जइ गहवइच्छेत्तं/खेतं ॥ (आस्वादितमज्ञा तेन यावत् तावता बधान धृतिम् । उपरम वृषभेदानी रक्ष्यते गृहपति-क्षेत्रम् ॥) The reading - tettian cia vihinam' (Sk : tavadeva vrihinām ) is not preferable as it does not yield good sense when we think of the suggested meaning of a paramour' and his affair with the wife of the village-chief.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy