SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 371 155) Jaha jaha nisa samappai...... (p. 516, v. 182) जह जह णिसा समप्पइ तह तह वेविर-तरंग-पडिमा-पडिअं। कि-काअन्व-विमूढं वेवइ हिअ व उअहिणो ससिबिंबं ॥ (यथा यथा निशा समाप्यते तथा तथा वेपमान-तरंग-प्रतिमापतितम् । किंकर्तव्य-विमूढं वेपते हृदयमिवोदधेः शशिबिम्बम् ॥) -Setu v. 10 155) Kaha kaha viraei ( ? vi raei) paan...... (p. 520, v. 189) कह कह वि रएइ पलं मग्गं पुलएइ छज्जमाविसइ। चोर व्व (? चोरो व्व) कई अत्थं लध्दुं दुक्खेण णिव्वहइ ॥ (कथं कथमपि रचयति पदं मार्ग प्रलोकयति छेद्यमाविशति । चोर इव कविरथं लब्धं दुःखेन निर्वहति ॥) This gātha is, but for slightly variant readings, identical with the following gàtha from the Vajjalagga (No. 22) कह कह वि रएइ पयं मग्गं पुलएइ छेयमारुहइ। चोरो व्व कई अत्थं घेत्तूण कह वि निव्वहइ ॥ (कथं कथमपि रचयति पदं मार्ग प्रलोकयति, छेदमारोहति । चोर इव कविरथं गृहीत्वा कथमपि निर्वहति ॥) 157) Viade gaana-samudde. __ (p. 521, v. 190) विअडे गअण-समुद्दे दिअसे सूरेण मंदरेण व महिए। णीइ मइर व्व संझा तिस्सा मग्गेण अमअ-कलसो व्व ससी। (विकटे गगन-समुद्रे दिवसे सूर्येण मन्दरेणेव मथिते । निर्याति मदिरेव सन्ध्या तस्या मार्गेणामृतकलश इव शशी ॥) 158) Raia-munālāhararo...... (p. 521, v. 191) रइअ-मुणालाहरणो णलिण-दल-त्थइअ-पीवर-त्थण-अलसो। वहइ पिअसंगमम्मि वि मअणाअप्प.प्पसाहणं जुअइ-जणो॥ (रचित-मृणालाभरणो नलिन-दल-स्थगित-पीवर-स्तन-कलशः । वहति प्रिय-सङ्गमे ऽपि मदनाकल्प-प्रसाधनं युवति-जनः ॥) 159) Nava-pallavesu lolai...... (p. 528, v. 203) णव-पल्लवेसु लोलइ घोलइ विडवेसु चलइ सिह रेसु। थवइ (?ठवइ)थवएसु चलणे वसंत-लच्छी असोअस्स ॥ (नव-पल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु । स्थापयति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य ।)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy