SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 370 Prakrit Verses in Sanskrit Works on Poetics ___150) Vavasia-niveiattho ... (p. 508, v. 171) ववसिअ-णिवेइअत्थो सो मारुइ-लद्ध-पच्चआगअ-हरिसं। सुग्गीवेण उरत्थल-वणमाला-मलिअ-महुअरं उवऊढो॥ .. (व्यवसित-निवेदितार्थः स मारुति-लब्ध-प्रत्ययागत-हर्षम् । सुग्रीवेणोरःस्थल-वनमाला-मृदित-मधुकरमुपगूढः ॥) -Setu IV. 58 . 151) Padia a hattha-sidhilia...... (p. 508, v. 172) पडिआ अ हत्थ-सिढिलिअ-णिरोह-पंडर-समूससंत-कवोला । पेल्लिअ-वाम-पओहर-विसमुण्णअ-दाहिण-त्थणी जणअसुआ ॥ (पतिता च हस्त-शिथिलित-निरोध-पाण्डुर-समुच्छ्वसत्कपोला। प्रेरित ( पीडित)वाम-पयोधर-विषमोन्नत-दक्षिण-स्तनी जनक सुता ॥) -Setu XI. 54 152) Ummaliana khulia...... (p. 509, v. 173) उम्मूलिआण खुलिआ (खुडिआ) उक्खिप्पंताण उज्जुअं ओसरिआ। णिज्जंताण णिराआ गिरीण मग्गेण पत्थिआ णइ-सोत्ता ॥ (उन्मूलितानां खण्डितान्युक्षिप्यमाणानामृजुकमपसृतानि । नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नदी-स्रोतांसि ॥) - -Setu VI. 81 153) Dhiram harai visao...... (p. 509, v. 174) धीरं हरइ विसाओ विणअं जोवण मओ अणंगो लज्जं । । एक्कंत-गहिअ-वक्खो कि सेसउ जं ठवेइ वअ-परिणामो॥ (धैर्य हरति विषादो विनयं यौवनमदो ऽ नङ्गो लज्जाम् । एकान्त-गहीत-पक्षः किं शिष्यतां यं स्थापयति वयःपरिणामः ॥) 154) Majjhatthia-dharani-haram...... (p. 510, v. 175) मज्झट्ठिअ-धरणिहरं झिज्जइ अ समुद्द-मंडलं उज्वेलं । रह-रह-वेअ-विअलिअं पडिअं विअ उक्खडक्ख-कोडि चक्कं ॥ (मध्य-स्थित-धरणिधरं क्षीयते च समुद्र-मण्डलमुढेलम् । रवि-रथ-वेग-विगलितं पतितमिवोत्कटाक्षकोटि चक्रम् ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy