SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 368 Prakrit Verses in Sanskrit Works on Poetics 141) Saccam guruo girino...... (p. 495, v. 150) सच्चं गुरओ गिरिणो को भणइ जलासआ ण गंभीरा । धीरेहि उवमाउं तह वि खु मह पत्थि उच्छाहो ॥ (सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः । धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः ॥) 142) Kim jampiena dahamuha...... (p. 496, v. 151) कि जंपिएण दहमुह जंपिअ-सरिसं अणिव्वहंतस्स भरं। एत्तिअ जंपिअ-सारं णिहणं अण्णे वि वज्जधारासु गआ॥ (कि जल्पितेन दशमुख जल्पित-सदृशमनिर्वाहयतो भरम् । एतावद् जल्पित-सारं निधनमन्ये ऽ पि वजधारासु गताः॥) 143) Hanturn vimaggamano...... (p. 496, v. 152) हंतुं विमग्गमाणो हंतुं तुरिअस्स अप्पणा दहवअणं । किं इच्छसि काउं जे पवअवइ पिअंति विप्पि रहुवइणो ॥ (हन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दश-वदनम् । किमिच्छसि कर्तुं जे प्लवगपते प्रियमिति विप्रियं रघुपतेः ॥) Note : 'Je' is used as an expletive ('pida-purane ' )... .. -Setu IV.36 144) Paura juano gamo....... (p. 497, v. 154) पउर-जुआणो गामो महुमासो जोव्वणं पई ठेरो। जुण्ण-सुरा साहीणा असई मा होउ कि मरउ । (प्रचुर-युवा ग्रामो मधुमासो यौवनं पतिः स्थविरः। . जीर्ण-सुरा स्वाधीना असती मा भवतु किं म्रियताम् ॥) -GS II. 97 145) Kaha ma jhijjau majjho...... (p. 498, v. 155) कह मा झिज्जउ मज्झो इमाएँ कंदोट्ट-दल-सरिच्छेहि । अच्छीहिं जो ण दोसइ घण-थण-भर-रुद्ध-पसरेहिं । (कथं मा क्षीयतां मध्योऽस्याः कुवलय-दल-सदृक्षाभ्याम् । अक्षिभ्यां यो न दृश्यते धन-स्तन-भर-रुद्ध-प्रसराभ्याम् ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy