SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics __367 136) Na muanti dihasāsam..... (p. 473, v. 115) ण मुअंति दोह-सासं ण अंति ण होति विरह-किसिआओ। धण्णाओं ताओं जाणं बहु-वल्लह वल्लहो ण तुमं ॥ (न मुञ्चन्ति दीर्घ-श्वासं न रुदन्ति न भवन्ति बिरह-कृशाः । धन्यास्ता यासां बहु-वल्लभ वल्लभो न त्वम् ॥) -GS II. 47 Weber reads the latter half of the first half as follows: ण रुअंति चिरं ण होंति किसिआओ। (न रुदन्ति चिरं न भवन्ति कृशाः।) 137) Suhaucchaam janam dullaham...... (p. 474, v. 116) सुह-उच्छअं जणं दुल्लहं वि दूराहि अम्ह आणंत । उअआरअ जर जी पिणेत ण कआवराहोसि ॥ (सुख-पृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् । उपकारक (उपकारिन् ) ज्वर जीवमपि (? जीवितमपि) नयन कृतापराधोऽसि ॥) -GS I. 50 138) Ujhasi piai samaam...... (p. 481, v. 130) उज्झसि पिआइ सम, तह वि हु रे भणसि कोस किसिअ ति । उवरि-भरेण अ अण्णुअ मुअइ बइल्लो वि अंगाई ॥ (उासे प्रियया समकं ( = समं) तथापि खलु रे भणसि कस्मात् कृशेति । उपरि-भरेण च [हे] अज्ञ मुञ्चति बलीवर्दो ऽ प्यङ्गानि ॥) -GS III. 75 139) Dhirena samam jamā...... (p. 483, v. 132) धीरेण समं जामा हिअएण समं अणिट्ठिआ उवएसा । उच्छाहेण सह भुआ बाहेण समं गलंति से उल्लावा ॥ (धर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः । उत्साहेन सह भुजौ बाष्पेण समं गलन्ति तस्या उल्लापाः ॥) -Setu V.7 : 140) Dhiram va jala-samuham..... (p. 483, v. 133) धीरं व जल-समूहं तिमि-णिवहं विअ सपक्ख-पव्वअ-लोअं। णइ-सोत्ते व्व तरंगे रअणाई व गरुअ-गुण-सआई वहंतं ॥ (धैर्यमिव जल-समहं तिमि-निवहमिव सपक्ष-पर्वत-लोकम् । नदी-स्रोतांसीव तरङ्गान् रत्नानीव गुरुक-गुण-शतानि वहन्तम् ॥) -Setu II. 14
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy