SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ 360 Prakrit Verses in Sanskrit Works on Poetics 100) Disai na cuamaulam...... (p. 384, v. 156) दोसइ ण चूअमउलं अत्ता ण अ वाइ मलअगंधवाहो । एत्तं वसन्तमासो सहि जं(? पत्तं वसंतमासं साहइ) उक्कंठिअं चेअं॥ (दृश्यते न चूतमुकुलं हे सखि न च वाति मलय-गन्धवाहः । प्राप्तं वसन्तमासं कथयत्युत्कण्ठितं चेतः॥) -GS VI. 42 Mundaiacunnakasāa..... (p. 387, v. 162) मुंडइआ-चुण्ण-कसाअ-साहिलं पाण-णावण-विइण्णं । तेलं पडिअत्थणीण वि कुणइ पोषुण्णए थणए ॥ (मुण्डितिका-( = अलम्बुसा-)चूर्ण-कषाय-साधितं पान-नावन ( = नस्य-) वितीर्णम् । तैलं पतितस्तनीनामपि करोति पीनोन्नतौ स्तनौ ॥) 101) 102) Vaivivaraniggadalo...... (p. 389,v.166) वइ-विवर-णिग्गअ-दलो एरंडो साहइ व्व तरुणाणं । एत्थ घरे हलिअ-वहू एदहमेत्तत्थणी वसइ ॥ (वृति-विवर-निर्गत-दल एरण्डः कथयतीव तरुणेभ्यः। अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति ॥) -GS III. 57 103) Saggam aparijaam...... (p. 395, v. 177) सग्गं अपारिजाअं कोत्यह-लच्छी-विरहिअं महुमहणस्स उरं। सुमरामि मह ण-पुरओ अमुद्ध-चंदं च हर-अडा-पब्भारं ॥ (स्वर्गमपारिजातं कौस्तुभ-लक्ष्मी-विरहितं मधुमथनस्योरः।। स्मरामि मथन-पुरतो ऽ मुग्धचन्द्रं च हर-जटा-प्राग्भारम् ॥) -Setu IV. 20 104) Jan jassa hoi saram...... (p. 396, v. 180) जं जस्स होइ सारं/जो जस्स विहव-सारो, तं सो देइ ति किमत्थ (? कित्थ)अच्छेरं । अणहोतं वि हु (? पि खु) दिण्णं तइ दोहग्गं सवत्तीणं ॥ (यद् यस्य भवति सारं/यो यस्य विभव-सारं तं स ददातीति किमत्राश्चर्यम् । अभवदपि खलु दत्तं त्वया दौर्भाग्यं सपत्नीनाम् ॥) -GS III. 12 The printed text, as found in Weber, shows some variant readings (which are given above as alternative readings).
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy